________________
चतुर्थाध्याये द्वितीयः पादः
दाम्-दृश्यति-शद- सदः शृ-कृ-धि-पिबजिघ्र-धम-तिष्ठ-मनयच्छ-पश्यर्छ-शीय
सीदम् (१०९) क्रमो दीर्घः परस्मै (११०) ष्ठिवू-क्लम्वाऽऽचमः (१११) शम्सप्तकस्य श्ये (११२) ष्ठिव्-सिवोऽनटि वा (११३) म-व्यस्याः
(११४) अनतोऽन्तोऽदात्मने (११५) शीङो रत् (११६) वेत्तेर्नवा (११७) तिवां णव: परस्मै (११८) ब्रूगः पञ्चानां पञ्चाऽऽहश्च (११९) आशिषि तु-ह्योस्तातङ् (१२०) आतो णव औः (१२१) आतामाते-आथामाथे
आदिः (१२२) य: सप्तम्या: (१२३) याम्-युसोरियमियुसौ
[चतुर्थाध्याये तृतीयः पादः]
(११) न वृद्धिश्चाऽविति क्डिल्लोपे (१२) भवते: सिज्लुपि (१३) सूते: पञ्चम्याम् (१४) व्युक्तोपान्त्यस्य शिति
स्वरे
(१) नामिनो गुणोऽक्ङिति (२) उ-श्नोः (३) पुस्-पौ (४) लघोरुपान्त्यस्य (५) मिदः श्ये (६) जागुः किति (७) ऋवर्ण-दृशोऽङि (८) स्कृच्छृतोऽकि परोक्षायाम् (९) संयोगादृदर्ते: (१०) क्य-यङाऽऽशीर्ये
(१५) ह्विणोरप्विति व्-यौ (१६) इको वा (१७) कुटादेर्डिद्वंदणित् (१८) विजेरिट (१९) वोर्णो:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org