SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये द्वितीयः पादः दाम्-दृश्यति-शद- सदः शृ-कृ-धि-पिबजिघ्र-धम-तिष्ठ-मनयच्छ-पश्यर्छ-शीय सीदम् (१०९) क्रमो दीर्घः परस्मै (११०) ष्ठिवू-क्लम्वाऽऽचमः (१११) शम्सप्तकस्य श्ये (११२) ष्ठिव्-सिवोऽनटि वा (११३) म-व्यस्याः (११४) अनतोऽन्तोऽदात्मने (११५) शीङो रत् (११६) वेत्तेर्नवा (११७) तिवां णव: परस्मै (११८) ब्रूगः पञ्चानां पञ्चाऽऽहश्च (११९) आशिषि तु-ह्योस्तातङ् (१२०) आतो णव औः (१२१) आतामाते-आथामाथे आदिः (१२२) य: सप्तम्या: (१२३) याम्-युसोरियमियुसौ [चतुर्थाध्याये तृतीयः पादः] (११) न वृद्धिश्चाऽविति क्डिल्लोपे (१२) भवते: सिज्लुपि (१३) सूते: पञ्चम्याम् (१४) व्युक्तोपान्त्यस्य शिति स्वरे (१) नामिनो गुणोऽक्ङिति (२) उ-श्नोः (३) पुस्-पौ (४) लघोरुपान्त्यस्य (५) मिदः श्ये (६) जागुः किति (७) ऋवर्ण-दृशोऽङि (८) स्कृच्छृतोऽकि परोक्षायाम् (९) संयोगादृदर्ते: (१०) क्य-यङाऽऽशीर्ये (१५) ह्विणोरप्विति व्-यौ (१६) इको वा (१७) कुटादेर्डिद्वंदणित् (१८) विजेरिट (१९) वोर्णो: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy