SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६९) रदादमूर्च्छ-मदः क्तयोर्दस्य (८६) असंयोगादो: च (८७) वम्यविति वा (७०) सूयत्याद्योदितः (८८) कृगो यि च (७१) व्यञ्जनान्तस्थाऽऽ तो- (८९) अत: शित्युत् ऽख्या-ध्यः (९०) श्ना-ऽस्त्योर्लुक् (७२) पू-दिव्यञ्चे शा- (९१) वा द्विषातोऽन: पुस् ऽद्यूता-ऽनपादाने (९२) सिज्-विदोऽभुवः (७३) सेासे कर्मकर्त्तरि (९३) द्वयुक्त-जक्षपञ्चतः (७४) क्षेः क्षी चाऽध्यार्थे (९४) अन्तो नो लुक् (७५) वाऽऽक्रोश-दैन्ये (९५) शौ वा (७६) ऋ-ही-घ्रा-ध्रा- त्रोन्द- (९६) श्नश्चाऽऽतः नुद-विन्तेर्वा (९७) एषामी व्यञ्जनेऽद: (७७) दु-गोरू च (९८) इर्दरिद्रः (७८) :-शुषि-पचो म-क-वम् (९९) भियो नवा (७९) निर्वाणमवाते (१००) हाक: (८०) अनुपसर्गाः क्षीबोल्लाघ- (१०१) आ च हौ कृश-परिकृश- (१०२) यि लुक् फुल्लोत्फुल्ल- संफुल्लाः (१०३) ओत: श्ये (८१) भित्तं शकलम् (१०४) जा ज्ञा-जनोऽत्यादौ (८२) वित्तं धन-प्रतीतम् (१०५) प्वादेर्हस्व: (८३) हु-धुटो हेधिः (१०६) गमिषद्यमश्छ: (८४) शासस्-हन: शाध्येधि- (१०७) वेगे सर्तेर्धात् जहि (१०८) श्रौति-कृवु-धिवु-पा(८५) अत: प्रत्ययाल्लुक् घ्रा-ध्मा-स्था-ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy