________________
चतुर्थाध्याये द्वितीयः पादः
(३२) ज्वल-ह्वल-ह्मल-ग्ला-
स्ना-वनू-वम-नमोऽनुप-
सर्गस्य वा (३३) छदेरिस्-मन्-त्रट्-क्वौ (३४) एकोपसर्गस्य च घे (३५) उपान्त्यस्याऽसमान
लोपि-शास्वृदितो डे (३६) भ्राज-भास-भाष-दीप
पीड-जीव-मील-कण- रण-वण-भण-श्रण-ह्वे
हेठ-लुट-लुप-लपां नवा (३७) ऋवर्णस्य (३८) जिघ्रतेरिः (३९) तिष्ठते: (४०) उद् दुषो णौ (४१) चित्ते वा (४२) गोह: स्वरे (४३) भुवो वः परोक्षा-ऽद्यतन्योः (४४) गम-हन-जन-खन-घसः
___ स्वरेऽनङि ङिति लुक् (४५) नो व्यञ्जनस्याऽनुदितः (४६) अञ्चोऽनर्चायाम् (४७) लङ्गि-कम्प्योरुपतापा
ऽङ्गविकृत्योः
(४८) भ जौ वा (४९) दंश-सञ्जः शवि (५०) अकट-घिनोश्च रजेः (५१) णौ मृगरमणे (५२) घञि भाव-करणे (५३) स्यदो जवे (५४) दशना-ऽवोदैधौद्म
प्रश्रथ-हिमश्रथम् (५५) यमि-रमि-नमि-गमि
हनि-मनि-वनति-तना
देधुटि क्ङिति (५६) यपि (५७) वा मः (५८) गमां क्वौ (५९) न तिकि दीर्घश्च (६०) आ: खनि-सनि-जनः (६१) सनि (६२) ये नवा (६३) तन: क्ये (६४) तौ सनस्तिकि (६५) वन्याङ् पञ्चमस्य (६६) अपाञ्चायश्चिः क्तौ (६७) ह्लादो हृद् क्तयोश्च (६८) ऋ-ल्वादेरेषां तो नोऽप्र:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org