SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये द्वितीयः पादः (३२) ज्वल-ह्वल-ह्मल-ग्ला- स्ना-वनू-वम-नमोऽनुप- सर्गस्य वा (३३) छदेरिस्-मन्-त्रट्-क्वौ (३४) एकोपसर्गस्य च घे (३५) उपान्त्यस्याऽसमान लोपि-शास्वृदितो डे (३६) भ्राज-भास-भाष-दीप पीड-जीव-मील-कण- रण-वण-भण-श्रण-ह्वे हेठ-लुट-लुप-लपां नवा (३७) ऋवर्णस्य (३८) जिघ्रतेरिः (३९) तिष्ठते: (४०) उद् दुषो णौ (४१) चित्ते वा (४२) गोह: स्वरे (४३) भुवो वः परोक्षा-ऽद्यतन्योः (४४) गम-हन-जन-खन-घसः ___ स्वरेऽनङि ङिति लुक् (४५) नो व्यञ्जनस्याऽनुदितः (४६) अञ्चोऽनर्चायाम् (४७) लङ्गि-कम्प्योरुपतापा ऽङ्गविकृत्योः (४८) भ जौ वा (४९) दंश-सञ्जः शवि (५०) अकट-घिनोश्च रजेः (५१) णौ मृगरमणे (५२) घञि भाव-करणे (५३) स्यदो जवे (५४) दशना-ऽवोदैधौद्म प्रश्रथ-हिमश्रथम् (५५) यमि-रमि-नमि-गमि हनि-मनि-वनति-तना देधुटि क्ङिति (५६) यपि (५७) वा मः (५८) गमां क्वौ (५९) न तिकि दीर्घश्च (६०) आ: खनि-सनि-जनः (६१) सनि (६२) ये नवा (६३) तन: क्ये (६४) तौ सनस्तिकि (६५) वन्याङ् पञ्चमस्य (६६) अपाञ्चायश्चिः क्तौ (६७) ह्लादो हृद् क्तयोश्च (६८) ऋ-ल्वादेरेषां तो नोऽप्र: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy