________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(११७) भुजो भक्ष्ये (११८) त्यज-यज-प्रवचः (११९) वचोऽशब्दनाम्नि
(१२०) भुज-न्युजं पाणि-रोगे (१२१) वीरुन्-न्यग्रोधौ
[चतुर्थाध्याये द्वितीयः पादः]
(१९) वो विधूनने जः (२०) पा-शा-छा-सा-वे-व्या
हो यः
(१) आत् सन्ध्यक्षरस्य (२) न शिति (३) व्यस्थव्-णवि (४) स्फुर-स्फुलोर्घत्रि (५) वाऽपगुरो णमि (६) दीङः सनि वा (७) यबक्ङिति (८) मिग-मीगोऽखलचलि (९) लीङ्-लिनोर्वा (१०) णौ क्री-जीङ: (११) सिध्यतेरज्ञाने (१२) चि-स्फुरोर्नवा (१३) वियः प्रजने (१४) रुहः प: (१५) लियो नोऽन्त: स्नेहद्रवे (१६) लो ल: (१७) पाते: (१८) धूग-प्रीगोर्नः
(२१) अर्ति-री-व्ली-ही
यि-क्ष्माय्यातां पु: (२२) स्फाय स्फाव् (२३) शदिरगतौ शात् (२४) घटादेह्रस्वो दीर्घस्तु वा
त्रि-णम्परे (२५) कगे-वनू-जनै-जृष्
नस्-रञ्जः (२६) अमोऽकम्यमि-चमः (२७) पर्यपात् स्खदः (२८) शमोऽदर्शने (२९) यमोऽपरिवेषणे णिचि च (३०) मारण-तोषण-निशाने
জস্ব (३१) चहण: शाठ्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org