SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (११७) भुजो भक्ष्ये (११८) त्यज-यज-प्रवचः (११९) वचोऽशब्दनाम्नि (१२०) भुज-न्युजं पाणि-रोगे (१२१) वीरुन्-न्यग्रोधौ [चतुर्थाध्याये द्वितीयः पादः] (१९) वो विधूनने जः (२०) पा-शा-छा-सा-वे-व्या हो यः (१) आत् सन्ध्यक्षरस्य (२) न शिति (३) व्यस्थव्-णवि (४) स्फुर-स्फुलोर्घत्रि (५) वाऽपगुरो णमि (६) दीङः सनि वा (७) यबक्ङिति (८) मिग-मीगोऽखलचलि (९) लीङ्-लिनोर्वा (१०) णौ क्री-जीङ: (११) सिध्यतेरज्ञाने (१२) चि-स्फुरोर्नवा (१३) वियः प्रजने (१४) रुहः प: (१५) लियो नोऽन्त: स्नेहद्रवे (१६) लो ल: (१७) पाते: (१८) धूग-प्रीगोर्नः (२१) अर्ति-री-व्ली-ही यि-क्ष्माय्यातां पु: (२२) स्फाय स्फाव् (२३) शदिरगतौ शात् (२४) घटादेह्रस्वो दीर्घस्तु वा त्रि-णम्परे (२५) कगे-वनू-जनै-जृष् नस्-रञ्जः (२६) अमोऽकम्यमि-चमः (२७) पर्यपात् स्खदः (२८) शमोऽदर्शने (२९) यमोऽपरिवेषणे णिचि च (३०) मारण-तोषण-निशाने জস্ব (३१) चहण: शाठ्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy