SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये द्वितीयः पादः (६६) क्षिप-रट: (६७) वादेश्च णक: (६८) निन्द - हिंस - क्लिश-खादविनाशि-व्याभाषासूयाऽनेकस्वरात् (६९) उपसर्गाद् देवृ-देवि क्रुश: (७०) वृङ्-भिक्षि- लुण्टिजल्पि-कुट्टाट्टाकः (७१) प्रात् सू-जोरिन् ( ७२ ) जीण-ह- क्षि- विश्रि परिभू-वमा-ऽभ्यमा-ऽव्यथः (७३) सृ- घस्यदो मरक् (७४) भञ्जि - भासि - मिदो घुरः (७५) वेत्ति - च्छिद - भिदः (७६) भियो रु - रुक - लुकम् (७७) सृ-जीणू-नशष्ट्रवरप् कित् (७८) गत्वरः (७९) स्म्यजस - हिंस-दीपकम्प-कम-नमो र (८०) तृषि - धृषि - स्वपो नजिङ् (८१) स्थेश -भास - पिसकसो वरः (८२) यायावरः - (८३) दिद्युद् ददृद्- जगज्जुहूवाकू - प्राट्-धी- श्री-दूसू-ज्वायतस्तू-कटप्रूपरिव्राड्-भ्राजादयः क्विपः (८४) शं-सं-स्वयं-वि-प्राद् भुवो डुः (८५) पुव इत्रो दैवते (८६) ऋषि - नाम्नोः करणे 3 (८७) लू-धू-सू-खन-चरसहा -ऽर्ते: (८८) नी - दाव् - शसू-यु-युज स्तु-तुद-सि-सिच-मिहपत-पा-नहस्रट् (८९) हल - क्रोडास्ये पुवः (९०) दंशेत्र: (९१) धात्री (९२) ज्ञानेच्छा -ऽर्चार्थत्रीच्छील्यादिभ्यः क्तः (९३) उणादयः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy