________________
चतुर्थाध्याये प्रथमः पादः
३७
[चतुर्थाध्याये प्रथमः पादः]
(१)द्विर्धातु: परोक्षा-डे , प्राक् तु (१९) अव्याप्यस्य मुचेर्मोग्वा स्वरे स्वरविधेः
(२०) मि-मी-मा-दामित् (२) आद्योंऽश एकस्वरः
स्वरस्य (३) सन्-यङश्च
(२१) रभ-लभ-शक-पत(४) स्वरादेद्वितीयः
पदामिः (५) न ब-द-नं संयोगादिः (२२) राधेर्वधे (६) अयि र:
(२३) अवित्परोक्षा-सेट्थवोरेः (७) नाम्नो द्वितीयाद् यथेष्टम् (२४) अनादेशादेरकव्यञ्जन(८) अन्यस्य
मध्येऽतः (९) कण्ड्वादेस्तृतीयः (२५) तृ-त्रप-फल-भजाम् (१०) पुनरेकेषाम्
(२६) ज़-भ्रम-वम-त्रस(११) यि: सन् वेर्ण्य:
फण-स्यम-स्वन-राज(१२) हव: शिति
भ्राज-भ्रास-भ्लासो वा (१३) चराचर-चलाचल- (२७) वा श्रन्थ-ग्रन्थो नलुक् च
पतापत-वदावद- (२८) दम्भः
घनाघन-पाटूपटं वा (२९) थे वा (१४) चिक्लिद-चक्नसम् (३०) न शस-दद-वादि-गुणिनः (१५) दाश्वत्-साह्वत्-मीढ्वत् (३१) हौ दः (१६) ज्ञप्यापो ज्ञीपीप् , न च (३२) देर्दिगि: परोक्षायाम्
द्विः , सि सनि (३३) डे पिब: पीप्य् (१७) ऋध ई
(३४) अड़े हि-हनो हो घः पूर्वात् (१८) दम्भो धिप्-धीप् (३५) जेर्गिः सन्-परोक्षयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org