SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (७६) वाऽक्षः (७७) तक्ष: स्वार्थे वा (७८) स्तम्भू-स्तुम्भू-स्कम्भू- स्कुम्भू-स्को: ना च (७९) क्रयादेः (८०) व्यञ्जनाच्छ्नाहेरानः (८१) तुदादेः शः (८२) रुधां स्वराच्छनो नलुक् च (८३) कृग्-तनादेरुः (८४) सृजः श्राद्धे जि-क्या- ऽऽत्मने तथा (८५) तपेस्तपःकर्मकात् (८६) एकधातौ कर्मक्रिययैका कर्मक्रिये (८७) पचि-दुहे: (८८) न कर्मणा जिच् (८९) रुधः (९०) स्वर-दुहो वा (९१) तप: कर्चनुतापे च (९२) णि-स्नु-थ्रयात्मनेपदा कर्मकात् (९३) भूषार्थ-सन्-किरादिभ्यश्च ञि-क्यौ (९४) करणक्रियया क्वचित् 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy