________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(७६) वाऽक्षः (७७) तक्ष: स्वार्थे वा (७८) स्तम्भू-स्तुम्भू-स्कम्भू-
स्कुम्भू-स्को: ना च (७९) क्रयादेः (८०) व्यञ्जनाच्छ्नाहेरानः (८१) तुदादेः शः (८२) रुधां स्वराच्छनो नलुक् च (८३) कृग्-तनादेरुः (८४) सृजः श्राद्धे जि-क्या-
ऽऽत्मने तथा (८५) तपेस्तपःकर्मकात्
(८६) एकधातौ कर्मक्रिययैका
कर्मक्रिये (८७) पचि-दुहे: (८८) न कर्मणा जिच् (८९) रुधः (९०) स्वर-दुहो वा (९१) तप: कर्चनुतापे च (९२) णि-स्नु-थ्रयात्मनेपदा
कर्मकात् (९३) भूषार्थ-सन्-किरादिभ्यश्च
ञि-क्यौ (९४) करणक्रियया क्वचित्
17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org