SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये चतुर्थः पादः (४४) सत्या-ऽर्थ-वेदस्याः (६१) सर्त्यर्तेर्वा (४५) श्वेताश्वा-ऽश्वतर- (६२) ह्वा-लिप्-सिच: गालोडिता-ऽऽह्वरकस्या- (६३) वाऽऽत्मने ऽश्व-तरेत-कलुक् (६४) लदिद्-धुतादि-पुष्यादेः (४६) धातोरनेकस्वरादाम् परो परस्मै क्षायाः कृभ्वस्ति चानु (६५) ऋदिश्वि-स्तम्भू-मुचूतदन्तम् म्लुचू-ग्रुचू-ग्लुचू(४७) दया-ऽया-ऽऽस्-कासः ग्लुञ्चू-ज़ो वा (४८) गुरुनाम्यादेरनृच्छ्रोः (६६) त्रिच ते पदस्तलुक् च (४९) जाग्रुष-समिन्धेर्नवा (६७) दीप-जन-बुधि-पूरि(५०) भी-ही-भृ-होस्तिव्वत् ताय-प्यायो वा (५१) वेत्तेः कित् (६८) भाव-कर्मणोः (५२) पञ्चम्याः कृग् (६९) स्वर-ग्रह-दृश-हन्भ्यः (५३) सिजद्यतन्याम् स्य-सिजाशी:-श्वस्तन्यां (५४) स्पृश-मृश-कृष-तृप-दृपो जिट वा वा (७०) क्य: शिति (५५) ह-शिटो नाम्युपान्त्याद- (७१) कर्त्तर्यनद्भ्यः शव् दृशोऽनिट: सक् (७२) दिवादेः श्य: (५६) श्लिष: (७३) भ्रास-भ्लास-भ्रम-क्रम(५७) नाऽसत्त्वाश्लेषे क्लम-त्रसि-त्रुटि-लषि(५८) णि-श्रि-द्रु-सु-कम: यसि-संयसेर्वा कर्त्तरि ङः (७४) कुषि-रञ्जाप्ये वा परस्मै (५९) ट्धे-श्वेर्वा (६०) शास्त्यसू-वक्ति-ख्यातेरङ् (७५) स्वादेः श्नुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy