SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६) कित: संशय-प्रतीकारे (७) शान्-दान्-मान् बधान्निशाना-ऽऽर्जव विचार-वैरूप्ये दीर्घश्चेतः (८) धातो: कण्ड्वादेर्यक् (९) व्यञ्जनादेरेकस्वराद् भृशा- ____ऽऽभीक्ष्ण्ये यङ् वा (१०) अट्यर्त्ति-सूत्रि-मूत्रि- सूच्यशूर्णो: (११) गत्यर्थात् कुटिले (१२) गृ-लुप-सद-चर-जप जभ-दश-दहो गर्ने (१३) न गृणा-शुभ-रुचः (१४) बहुलं लुप् (१५) अचि (१६) नोत: (१७) चुरादिभ्यो णिच् (१८) युजादेर्नवा (१९) भूङ: प्राप्तौ णिङ् (२०) प्रयोक्तृव्यापारे णिग् (२१) तुमर्हादिच्छायां सनतत्सन: (२२) द्वितीयाया: काम्यः (२३) अमाव्ययात् क्यन् च (२४) आधाराच्चोपमानादाचारे (२५) कर्तुः क्विप् , गल्भ-क्लीब होडात्तु डित् (२६) क्यङ् (२७) सो वा लुक् च (२८) ओजोऽप्सरसः (२९)च्व्यर्थे भृशादेः स्तोः (३०) डाच्-लोहितादिभ्यः षित् (३१) कष्ट-कक्ष-कृच्छ्र-सत्र __गहनाय पापे क्रमणे (३२) रोमन्थाद् व्याप्यादुच्चर्वणे (३३) फेनोष्म-बाष्प ___ धूमादुद्वमने (३४) सुखादेरनुभवे (३५) शब्दादेः कृतौ वा (३६) तपस: क्यन् (३७) नमो-वरिवश्चित्रकोऽर्चा सेवा-ऽऽश्चर्ये (३८) अङ्गान्निरसने णिङ् (३९) पुच्छादुत्-परि-व्यसने (४०) भाण्डात् समाचितौ (४१) चीवरात् परिधा-ऽर्जने (४२) णिज्बहुलं नाम्नः कृगादिषु (४३) व्रताद् भुजि-तन्निवृत्त्योः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy