________________
तृतीयाध्याये तृतीयः पादः
(८४) समो गमृच्छि-प्रच्छि-श्रु- ऽद-रुच-नृत: फलवति
वित्-स्वरत्यर्ति-दृश: (९५) ई-गित: (८५) वे: कृग: शब्दे चाऽनाशे (९६) ज्ञोऽनुपसर्गात् (८६) आङो यम-हनः , (९७) वदोऽपात् स्वेऽङ्गे च
(९८) समुदाङो यमेरग्रन्थे (८७) व्युदस्तपः
(९९) पदान्तरगम्ये वा (८८) अणिकर्मणिकर्तृ- (१००) शेषात् परस्मै
काण्णिगोऽस्मृतौ (१०१) परानोः कृगः (८९) प्रलम्भे गृधि-वञ्चे: (१०२) प्रत्यभ्यते: क्षिपः (९०) लीङ्-लिनोऽर्चा-ऽभिभवे (१०३) प्राद् वहः
चाऽऽच्चाकर्त्तर्यपि (१०४) परेम॒षश्च (९१) स्मिङः प्रयोक्तु: स्वार्थे (१०५) व्याङ्-परे रम: (९२) बिभेतेीष् च (१०६) वोपात् (९३) मिथ्याकृगोऽभ्यासे (१०७) अणिगि प्राणिकर्तृका(९४) परिमुहा-ऽऽयमा-ऽऽयस- नाप्याण्णिग: पा-ट्धे-वद-वस-दमा- (१०८) चल्याहारार्थेङ्-बुध
युध-पु-द्रु-सु-नश-जन:
[तृतीयाध्याये चतुर्थः पादः]
(१) गुपौ-धूप-विच्छि-पणि-
पनेरायः (२) कमेर्णिङ्
(३) ऋतेमयः (४) अशवि ते वा (५) गुप्-तिजो गर्हा-क्षान्तौ सन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org