________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(३६) चे: किर्वा
(५७) निजां शित्येत् (३७) पूर्वस्याऽस्वे स्वरे योरियुव् (५८) पृ-भृ-मा-हाङामिः (३८) ऋतोऽत्
(५९) सन्यस्य (३९) ह्रस्व:
(६०) ओर्जा-ऽन्तस्था(४०) ग-होर्जः
पवर्गेऽवणे (४१) धुतेरिः
(६१) श्रु-सु-द्रु-पु-प्लु-च्योर्वा (४२) द्वितीय-तुर्ययो: पूर्वी (६२) स्वपो णावु: (४३) तिर्वा ष्ठिव:
(६३) असमानलोपे सन्वल्लघुनि (४४) व्यञ्जनस्याऽनादेर्लुक् (४५) अघोषे शिटः
(६४) लघोर्दीर्घोऽस्वरादेः (४६) क-डश्च-ञ्
(६५) स्मृ-दृ-त्वर-प्रथ-म्रद(४७) न कवतेर्यङः
स्तृ-स्पशेरः (४८) आ-गुणावन्यादे: (६६) वा वेष्ट-चेष्टः (४९) न हाको लुपि (६७) ई च गणः (५०) वञ्च-संस-ध्वंस-भ्रंश- (६८) अस्याऽऽदेरा: परोक्षायाम्
कस-पत-पद-स्कन्दोऽ (६९) अनातो नश्वान्त न्तो नी
ऋदाद्यशौ-संयोगस्य (५१) मुरतोऽनुनासिकस्य (७०) भू-स्वपोरदुतौ (५२) जप-जभ-दह-दश- (७१) ज्या-व्ये-व्यधिभञ्ज-पशः
व्यचि-व्यथेरिः (५३) चर-फलाम्
(७२) यजादि-वश्-वचः (५४) ति चोपान्त्याऽतोनोदुः सस्वरान्तस्था यवृत् (५५) क्रमतां री
(७३) न वयो य (५६) रि-रौ च लुपि (७४) वेश्य:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org