________________
२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१०७) सन्महत्परमोत्तमोत्कृष्टं पूजायाम्
(१०८) वृन्दारक- नाग- कुञ्जरैः (१०९) कतर कतमौ जातिप्रश्ने (११०) किं क्षेपे
(१११) पोटा - युवति - स्तोककतिपय-गृष्टि-धेनुवशा- वेहद्-बष्कयणी
प्रवक्तृ- श्रोत्रिया
ऽध्यायक- धूर्त्त - प्रशंसारूढैर्जातिः
(११२) चतुष्पाद् गर्भिण्या (११३) युवा खलति-पलितजरद्-वलिनै:
(११४) कृत्य- तुल्याख्यमजात्या ( ११५) कुमार : श्रमणादिना (११६) मयूरव्यंसकेत्यादयः ( ११७) चार्थे द्वन्द्वः सहोक्तौ (११८) समानामर्थेनैकः शेष: (११९) स्यादावसंख्येयः (१२०) त्यदादिः
( १२१) भ्रातृ-पुत्राः स्वसृदुहितृभिः (१२२) पिता मात्रा वा
(१२३) श्वशुरः श्वश्रूभ्यां वा ( १२४) वृद्धो यूना तन्मात्रभेदे (१२५) स्त्रीपुंवच
(१२६) पुरुषः स्त्रिया (१२७) ग्राम्याशिशुद्विशफसंघे स्त्री प्रायः
( १२८) क्लीबमन्येनैकं च वा (१२९) पुष्यार्थाद् भे पुनर्वसुः (१३०) विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः
(१३१) अश्ववडव - पूर्वापराsधरोत्तराः
( १३२) पशु - व्यञ्जनानाम् (१३३) तरु - तृण धान्य-मृगपक्षिणां बहुत्वे (१३४) सेनाङ्ग क्षुद्रजन्तूनाम् (१३५) फलस्य जातौ
(१३६) अप्राणि पश्वादेः (१३७) प्राणि- तूर्याङ्गाणाम् (१३८) चरणस्य स्थेणो
ऽद्यतन्यामनुवादे (१३९) अक्लीबेऽध्वर्युक्रतोः
(१४०) निकटपाठस्य
Jain Education International For Private & Personal Use Only www.jainelibrary.org