SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमः पादः (६८) कारकं कृता (६९) नविंशत्यादिनैकोऽच्चान्तः (७०) चतुर्थी प्रकृत्या (७१) हितादिभिः (७२) तदर्थार्थेन (७३) पञ्चमी भयाद्यैः (७४) क्तेनाऽसत्त्वे (७५) पर:शतादिः (७६) षष्ठययत्नाच्छेषे (७७) कृति (७८) याजकादिभिः (७९) पत्ति-रथौ गणकेन (८०) सर्वपश्चादादय: (८१) अकेन क्रीडा-ऽऽजीवे (८२) न कर्त्तरि (८३) कर्मजा तृचा च (८४) तृतीयायाम् (८५) तृप्तार्थ-पूरणा-ऽव्यया ऽतृश्-शत्रानशा (८६) ज्ञानेच्छा-ऽर्चार्था ऽऽधारक्तेन (८७) अस्वस्थगुणैः (८८) सप्तमी शौण्डायैः (८९) सिंहाद्यैः पूजायाम् (९०) काकाद्यैः क्षेपे (९१) पात्रेसमितेत्यादयः (९२) क्तेन (९३) तत्राहोरात्रांशम् (९४) नाम्नि (९५) कृद्येनाऽऽवश्यके (९६) विशेषणं विशेष्येणैकार्थं कर्मधारयश्च (९७) पूर्वकालैक-सर्व-जरत् पुराण-नव-केवलम् (९८) दिगधिकं संज्ञा तद्धितोत्तरपदे (९९) संख्या समाहारे च द्विगुश्वाऽनाम्न्ययम् (१००) निन्द्यं कुत्सनैरपापाद्यैः (१०१) उपमानं सामान्यैः (१०२) उपमेयं व्याघ्राद्यैः साम्यानुक्तौ (१०३) पूर्वा-ऽपर-प्रथम-चरम जघन्य-समान-मध्य मध्यम-वीरम् (१०४) श्रेण्यादि कृताद्यैश्च्व्यर्थे (१०५) क्तं नत्रादिभिन्नैः (१०६) सेड् नाऽनिटा 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy