________________
तृतीयाध्याये प्रथमः पादः
(६८) कारकं कृता (६९) नविंशत्यादिनैकोऽच्चान्तः (७०) चतुर्थी प्रकृत्या (७१) हितादिभिः (७२) तदर्थार्थेन (७३) पञ्चमी भयाद्यैः (७४) क्तेनाऽसत्त्वे (७५) पर:शतादिः (७६) षष्ठययत्नाच्छेषे (७७) कृति (७८) याजकादिभिः (७९) पत्ति-रथौ गणकेन (८०) सर्वपश्चादादय: (८१) अकेन क्रीडा-ऽऽजीवे (८२) न कर्त्तरि (८३) कर्मजा तृचा च (८४) तृतीयायाम् (८५) तृप्तार्थ-पूरणा-ऽव्यया
ऽतृश्-शत्रानशा (८६) ज्ञानेच्छा-ऽर्चार्था
ऽऽधारक्तेन (८७) अस्वस्थगुणैः (८८) सप्तमी शौण्डायैः (८९) सिंहाद्यैः पूजायाम्
(९०) काकाद्यैः क्षेपे (९१) पात्रेसमितेत्यादयः (९२) क्तेन (९३) तत्राहोरात्रांशम् (९४) नाम्नि (९५) कृद्येनाऽऽवश्यके (९६) विशेषणं विशेष्येणैकार्थं
कर्मधारयश्च (९७) पूर्वकालैक-सर्व-जरत्
पुराण-नव-केवलम् (९८) दिगधिकं संज्ञा
तद्धितोत्तरपदे (९९) संख्या समाहारे च
द्विगुश्वाऽनाम्न्ययम् (१००) निन्द्यं कुत्सनैरपापाद्यैः (१०१) उपमानं सामान्यैः (१०२) उपमेयं व्याघ्राद्यैः
साम्यानुक्तौ (१०३) पूर्वा-ऽपर-प्रथम-चरम
जघन्य-समान-मध्य
मध्यम-वीरम् (१०४) श्रेण्यादि कृताद्यैश्च्व्यर्थे (१०५) क्तं नत्रादिभिन्नैः (१०६) सेड् नाऽनिटा
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org