SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चम्या (३३) लक्षणेनाऽभिप्रत्याभिमुख्ये (३४) दैर्घ्येऽनुः (३५) समीपे (३६) तिष्ठद्ग्वित्यादयः (३७) नित्यं प्रतिनाऽल्पे (३८) सङ्ख्या - Sक्ष - शलाकं परिणा द्यूतेऽन्यथावृत्तौ (३९) विभक्ति - समीप - समृद्धिव्यृद्ध्यर्थाभावा-ऽत्यया ऽसंप्रति-पश्चात्-क्रमख्याति-युगपत्-सदृक्सम्पत्-साकल्याऽन्तेऽव्ययम् (४०) योग्यता - वीप्साऽर्थानतिवृत्ति-सादृश्ये (४१) यथाऽथा (४२) गति-कन्यस्तत्पुरुषः (४३) दुर्निन्दा- कृच्छ्रे (४४) सुः पूजायाम् (४५) अतिरतिक्रमे च (४६) आङल्पे (४७) प्रात्यव - परि - निरादयो गत-क्रान्त-क्रुष्ट-ग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः (४८) अव्ययं प्रवृद्धादिभिः (४९) ङस्युक्तं कृता (५०) तृतीयोक्तं वा (५१) नञ् (५२) पूर्वा ऽपरा-ऽधरोत्तरमभिन्नेनांशिना (५३) सायाह्लादयः (५४) समेंशेऽर्द्धं नवा (५५) जरत्यादिभिः (५६) द्वि- त्रि- चतुष्पूरणा ऽग्रादयः (५७) कालो द्विगौ च मेयै: (५८) स्वयं - सामी तेन (५९) द्वितीया खट्वा क्षेपे (६०) काल: (६१) व्याप्तौ (६२) श्रितादिभिः (६३) प्राप्ता - ssपन्नौ तयाऽच्च (६४) ईषद् गुणवचनैः (६५) तृतीया तत्कृतैः (६६) चतस्रार्द्धम् (६७) ऊनार्थपूर्वाद्यैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy