________________
तृतीयाध्याये प्रथमः पादः
[तृतीयाध्याये प्रथमः पादः]
(१) धातोः पूजार्थस्वति- (१८) नाम नाम्नैकार्थं समासो गतार्थाधिपर्यतिक्रमार्था
बहुलम् तिवर्जः प्रादिरुपसर्ग: प्राक् च (१९) सुज्-वार्थे संख्या संख्येये (२) ऊर्याद्यनुकरण-च्चि-डाचश्च संख्यया बहुव्रीहिः __ गति:
(२०) आसन्ना-ऽदूरा-ऽधिका(३) कारिका स्थित्यादौ
ऽध्य -ऽ दिपूरणं (४) भूषा-ऽऽदर-क्षेपेऽलं
द्वितीयाद्यन्यार्थे सद-ऽसत्
(२१) अव्ययम् (५) अग्रहा-ऽनुपदेशेऽन्तरदः (२२) एकार्थं चाऽनेकं च (६) कणे-मनस् तृप्तौ (२३) उष्ट्रमुखादयः (७) पुरोऽस्तमव्ययम् (२४) सहस्तेन (८) गत्यर्थ-वदोऽच्छ: (२५) दिशो रूढ्याऽन्तराले (९) तिरोऽन्तछौँ
(२६) तत्राऽऽदाय मिथस्तेन (१०) कृगो नवा
प्रहत्येति सरूपेण युद्धेऽ(११) मध्ये-पदे-निवचने
व्ययीभाव: मनस्युरस्यनत्याधाने (२७) नदीभिर्नानि (१२) उपाजेऽन्वाजे (२८) सङ्ख्या समाहारे (१३) स्वाम्येऽधिः
(२९) वंश्येन पूर्वार्थे (१४) साक्षादादिश्च्व्यर्थे (३०) पारे-मध्ये-ऽग्रे-ऽन्तः (१५) नित्यं हस्ते-पाणावुद्वाहे षष्ठया वा (१६) प्राध्वं बन्धे ।
(३१) यावदियत्त्वे (१७) जीविकोपनिषदौपम्ये (३२) पर्यपा-ऽऽङ्-बहिरच्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org