SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २० श्रीसिद्धहेमचन्द्रशब्दानुशासने (८२) दैवयज्ञि-शौचिवृक्षि- (९९) उचापो बहुलं नाग्नि सात्यमुनि-काण्ठेविद्धेर्वा (१००) त्वे (८३) घ्या पुत्र-पत्योः केवलयो- (१०१) भ्रुवोऽच्च कुंस-कुटयो: रिच तत्पुरुषे (१०२) मालेषीकेष्टकस्याऽन्ते(८४) बन्धौ बहुव्रीही ऽपि भारि-तूल-चिते (८५) मात-मातृ-मातृके वा (१०३) गोण्या मेये (८६) अस्य ङ्यां लुक (१०४) ङ्यादीदूत: के (८७) मत्स्यस्य यः (१०५) न कचि (८८) व्यञ्जनात् तद्धितस्य (१०६) नवाऽऽपः (८९) सूर्या-ऽऽगस्त्ययोरीये च (१०७) इच्चाऽपुंसोऽनित्क्याप्परे (९०) तिष्य-पुष्ययोर्भाणि (१०८) स्व-ज्ञा-ऽज-भस्त्रा(९१) आपत्यस्य क्य-च्च्योः ऽधातुत्ययकात् (९२) तद्धितयस्वरेऽनाति (१०९) द्वयेष-सूत-पुत्र(९३) बिल्वकीयादेरीयस्य वृन्दारस्य (९४) न राजन्य-मनुष्ययोरके (११०) वौ वर्तिका (९५) ङ्यादेगौणस्याक्विपस्त- (१११) अस्याऽयत्-तत्द्वितलुक्यगोणी-सूच्योः क्षिपकादीनाम् (९६) गोश्चान्ते ह्रस्वोऽनंशिसमा- (११२) नरिका-मामिका सेयोबहुव्रीही (११३) तारका-वर्णका(९७) क्लीबे ऽष्टका ज्योतिस्-तान्तव(९८) वेदूतोऽनव्यय-य्वृदीच- पितृदेवत्ये ङीयुव: पदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy