SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमः पादः (१४१) नित्यवैरस्य (१५३) आहिताग्र्यादिषु (१४२) नदी-देश-पुरां विलिङ्गा- (१५४) प्रहरणात् नाम् (१५५) न सप्तमीन्द्वादिभ्यश्च (१४३) पात्र्यशूद्रस्य (१५६) गड्वादिभ्यः (१४४) गवाश्वादिः (१५७) प्रियः (१४५) न दधिपयआदिः (१५८) कडारादय: कर्मधारये (१४६) संख्याने (१५९) धर्मार्थादिषु द्वन्द्वे (१४७) वाऽन्तिके (१६०) लघ्वक्षरा-ऽसखीदुत्(१४८) प्रथमोक्तं प्राक् स्वराद्यदल्पस्वरा(१४९) राजदन्तादिषु ऽ~मेकम् (१५०) विशेषण-सर्वादि-संख्यं (१६१) मास-वर्ण-भ्रात्रऽनुपूर्वम् बहुव्रीहौ (१६२) भर्तुतुल्यस्वरम् (१५१) क्ताः (१६३) संख्या समासे (१५२) जाति-काल-सुखादेर्नवा [तृतीयाध्याये द्वितीयः पादः] (१) परस्परा-ऽन्योन्येतरेतरस्याम् (६) अनतो लुप् स्यादेर्वाऽपुंसि (७) अव्ययस्य (२) अमव्ययीभावस्याऽतोऽ- (८) ऐकायें पञ्चम्या: (९) न नाम्येकस्वरात् (३) वा तृतीयायाः खित्युत्तरपदेऽम: (४) सप्तम्या वा (१०) असत्त्वे डसे: (५) ऋद्ध-नदी-वंश्यस्य (११) ब्राह्मणाच्छंसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy