________________
१६
(५१) वे: स्कन्दोऽक्तयोः (५२) परे:
(५३) निर्ने: स्फुर-स्फुलो: (५४) वे:
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(७१) ग्रामा - sग्रान्नियः
(७२) वाह्याद् वानस्य (७३) अतोऽह्नस्य
(५५) स्कनः
(५६) निर्-दुः-सु-वे: सम- सूते : (७४) चतुस्त्रेर्हायनस्य वयसि
(७५) वोत्तरपदान्तनस्यादेरयुव-पक्का-ऽह्नः
(७६) कवर्गैकस्वरवति (७७) अदुरुपसर्गान्तरो ण - हिनु- मीनाss :
(५७) अवः स्वपः
(५८) प्रादुरुपसर्गाद्यस्वरेऽस्तेः
(५९) न स्सः
(६०) सिचो यङि
(६१) गतौ सेधः
(६२) सुगः स्य- सनि (६३) र-षृवर्णान्नो ण एकपदे
ऽनन्त्यस्याऽल-च-ट
तवर्ग-श- सान्तरे
(६४) पूर्वपदस्थान्नाम्न्यगः
(६५) नसस्य
(६६) निष्प्रा - sग्रे ऽन्तः
-
खदिर- कार्या- ssम्रशरेक्षु-लक्ष-पीयुक्षाभ्यो
वनस्य
(६९) पानस्य भावकरणे
(७०) देशे
(६७) द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः
(६८) गिरिनद्यादीनाम्
(७८) नश: श:
(७९) नेमा-दा-पत-पद
नद-गद-वपी-वही
शमू-चिग्-याति-वातिद्राति- प्साति-स्यतिहन्ति-देग्धौ
(८०) अक - खाद्यषान्ते पाठे वा (८१) द्वित्वेऽप्यन्तेऽप्यनितेः
परेस्तु वा
"
(८२) हनः
(८३) व-मि वा
(८४) निंस - निक्ष- निन्दः कृति
वा
Jain Education International For Private & Personal Use Only www.jainelibrary.org