________________
द्वितीयाध्याये तृतीयः पादः
(९६) क्षुभ्नादीनाम् (९७) पाठे धात्वादेर्णो नः
(८५) स्वरात् (८६) नाम्यादेरेव ने (८७) व्यञ्जनादेर्नाम्युपान्त्याद्वा ( ९८ ) षः सोऽष्टयै - ष्ठिव ष्वष्कः (८८) णेर्वा
(८९) निर्विण्णः
(९९) ऋ - र ल लं कृपोऽकृपीटादिषु
(१००) उपसर्गस्याऽयौ (१०१) ग्रो यङि
(९०) न ख्या- पूग्- भू-भा कम-गम-प्याय- वेपो णेश्व
(९१) देशेऽन्तरोऽयन- हनः (९२) षात् पदे
(९३) पदेऽन्तरेऽनायतद्धिते (९४) हनो घि
(९५) नृतेर्यङि
[द्वितीयाध्याये चतुर्थः पादः ]
(१०) दाम्नः (११) अनो वा
(१) स्त्रियां नृतोऽस्वस्रादेर्डी (२) अधातूहदितः
(३) अञ्चः
(४) ण- स्वरा - sघोषाद् वनो रश्च
(५) वा बहुव्रीहेः
(६) वा पादः
(७) ऊन: (८) अशिशोः
(९) संख्यादेर्हायनाद वयसि
(१०२) नवा स्वरे (१०३) परेर्घा -ऽङ्क - योगे (१०४) ऋफिडादीनां श्च लः (१०५) जपादीनां पो वः
(१२) नाम्नि
(१३) नोपान्त्यवतः
१७
(१४) मन:
(१५) ताभ्यां वाऽऽप् डित्
(१६) अजादे:
(१७) ऋचि पाद: पात्पदे
(१८) आत्
Jain Education International For Private & Personal Use Only
www.jainelibrary.org