SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये तृतीयः पादः नान्तरेऽपि (३४) ह्रस्वान्नाम्नस्ति (१६) समासेऽग्ने: स्तुत: (३५) निसस्तपेऽनासेवायाम् (१७) ज्योतिरायुभ्यां च स्तोमस्य (३६) घस्-वसः (१८) मातृ-पितुः स्वसुः (३७) णिस्तोरेवाऽस्वद-स्विद(१९) अलुपि वा सहः षणि (२०) नि-नद्या: स्नाते: कौशले (३८) सञ्जेर्वा (२१) प्रते: स्नातस्य सूत्रे (३९) उपसर्गात् सुग्-सुव-सो(२२) स्नानस्य नाम्नि स्तु-स्तुभोऽट्यप्यद्वित्वे । (२३) वे: स्त्रः (४०) स्था-सेनि-सेध-सिच(२४) अभिनिष्टान: सञ्जां द्वित्वेऽपि (२५) गवि-युधेः स्थिरस्य (४१) अङप्रतिस्तब्ध-निस्तब्धे (२६) एत्यक: स्तम्भः (२७) भादितो वा (४२) अवाच्चाऽऽश्रयोर्जा-ऽविदूरे (२८) वि-कु-शमि-परेः स्थलस्य (४३) व्यवात् स्वनोऽशने (२९) कपेोत्रे (४४) सदोऽप्रते: परोक्षायां (३०) गो-ऽम्बा-ऽऽम्ब-सव्या त्वादे: ऽप-द्वि-त्रि-भूम्यग्नि- (४५) स्वञ्जश्व शेकु-शकु-क्वगु- (४६) परि-नि-वे: सेव: मञ्जि-पुञ्जि-बर्हिः-परमे- (४७) सय-सितस्य दिवे: स्थस्य (४८) असो-ङसिवू-सह(३१) निर्दस्सो: सेध-सन्धि स्सटाम् साम्नाम् (४९) स्तु-स्वञ्जश्चाऽटि नवा (३२) प्रष्ठोऽग्रगे (५०) निरभ्यनोश्च स्यन्दस्या(३३) भीरुष्ठानादयः ऽप्राणिनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy