SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०७) गते गम्येऽध्वनोऽन्तेनै- ., कार्थ्यं वा (१०८) षष्ठी वाऽनादरे (१०९) सप्तमी चाऽविभागे निर्धारणे (११०) क्रियामध्येऽध्व-काले पञ्चमी च (१११) अधिकेन भूयसस्ते (११२) तृतीयाऽल्पीयसः (११३) पृथग-नाना पञ्चमी च (११४) ऋते द्वितीया च (११५) विना ते तृतीया च (११६) तुल्याङ्कृस्तृतीया-षष्ठयौ (११७) द्वितीया-षष्ठयावे नेनाऽनञ्चे: (११८) हेत्वर्थै स्तृतीयाद्या: (११९) सर्वादेः सर्वाः (१२०) असत्त्वारादर्थात् टा ङसि-यम् (१२१) जात्याख्यायां नवैकोऽ संख्यो बहुवत् (१२२) अविशेषणे द्वौ चाऽस्मदः (१२३) फल्गुनी-प्रोष्ठपदस्य भे (१२४) गुरावेकश्च [द्वितीयाध्याये तृतीयः पादः] (१) नमस्-पुरसो गते: (८) नामिनस्तयो: ष: क-ख-प-फि र: स: (९) निर्दुर्बहिराविष्प्रादुश्चतुराम् (२) तिरसो वा (१०) सुचो वा (3) पुंस: (११) वेसुसोऽपेक्षायाम् (2) शिरा-उधस: पद समासैक्ये (१२) नैकार्थेऽक्रिये (.) अत: कृ-कमि-कंस-कुम्भ- (१३) समासेऽसमस्तस्य कशा-कर्णी-पात्रेऽनव्ययस्य (१४) भ्रातुष्पुत्र-कस्कादय: (६) प्रत्यये (१५) नाम्यन्तस्था-कवर्गात् (७) रो: काम्ये पदान्तः कृतस्य सः शिड् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy