________________
१४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१०७) गते गम्येऽध्वनोऽन्तेनै-
., कार्थ्यं वा (१०८) षष्ठी वाऽनादरे (१०९) सप्तमी चाऽविभागे
निर्धारणे (११०) क्रियामध्येऽध्व-काले
पञ्चमी च (१११) अधिकेन भूयसस्ते (११२) तृतीयाऽल्पीयसः (११३) पृथग-नाना पञ्चमी च (११४) ऋते द्वितीया च (११५) विना ते तृतीया च
(११६) तुल्याङ्कृस्तृतीया-षष्ठयौ (११७) द्वितीया-षष्ठयावे
नेनाऽनञ्चे: (११८) हेत्वर्थै स्तृतीयाद्या: (११९) सर्वादेः सर्वाः (१२०) असत्त्वारादर्थात् टा
ङसि-यम् (१२१) जात्याख्यायां नवैकोऽ
संख्यो बहुवत् (१२२) अविशेषणे द्वौ चाऽस्मदः (१२३) फल्गुनी-प्रोष्ठपदस्य भे (१२४) गुरावेकश्च
[द्वितीयाध्याये तृतीयः पादः]
(१) नमस्-पुरसो गते: (८) नामिनस्तयो: ष:
क-ख-प-फि र: स: (९) निर्दुर्बहिराविष्प्रादुश्चतुराम् (२) तिरसो वा
(१०) सुचो वा (3) पुंस:
(११) वेसुसोऽपेक्षायाम् (2) शिरा-उधस: पद समासैक्ये (१२) नैकार्थेऽक्रिये (.) अत: कृ-कमि-कंस-कुम्भ- (१३) समासेऽसमस्तस्य
कशा-कर्णी-पात्रेऽनव्ययस्य (१४) भ्रातुष्पुत्र-कस्कादय: (६) प्रत्यये
(१५) नाम्यन्तस्था-कवर्गात् (७) रो: काम्ये
पदान्तः कृतस्य सः शिड्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org