SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये द्वितीयः पादः (६८) शक्तार्थ-वषड्-नम:- (८७) द्विहेतोरस्त्र्यणकस्य वा स्वस्ति-स्वाहा-स्वधाभिः (८८) कृत्यस्य वा (६९) पञ्चम्यपादाने (८९) नोभयोर्हेतोः (७०) आङाऽवधौ (९०) तृनुदन्ता-ऽव्यय(७१) पर्यपाभ्यां वर्षे कस्वाना-ऽतृश्-शतृ(७२) यत: प्रतिनिधि-प्रतिदाने ङि-णकच्-खलर्थस्य प्रतिना (९१) क्तयोरसदाधारे (७३) आख्यातर्युपयोगे (९२) वा क्लीबे (७४) गम्ययप: कर्मा-ऽऽधारे (९३) अकमेरुकस्य (७५) प्रभृत्यन्यार्थ-दिक्शब्द- (९४) एष्यदृणेन: बहिरारादितरैः (९५) सप्तम्यधिकरणे (७६) ऋणाद्धेतो: (९६) नवा सुजथैः काले (७७) गुणादस्त्रियां नवा (९७) कुशला-ऽऽयुक्तेना(७८) आरादर्थैः ____ऽऽसेवायाम् (७९) स्तोका-ऽल्प-कृच्छ्र- (९८) स्वामीश्वराधिपति कतिपयादसत्त्वे करणे दायाद-साक्षि-प्रतिभू-प्रसूतैः (८०) अज्ञाने ज्ञः षष्ठी (९९) व्याप्ये क्तेनः (८१) शेषे (१००) तद्युक्ते हेतौ (८२) रि-रिष्टात्-स्तादस्ता- (१०१) अप्रत्यादावसाधुना दसतसाता (१०२) साधुना (८३) कर्मणि कृतः (१०३) निपुणेन चाऽर्चायाम् (८४) द्विषो वाऽतृशः (१०४) स्वेशेऽधिना (८५) वैकत्र द्वयोः (१०५) उपेनाऽधिकिनि (८६) कर्तरि (१०६) यद्भावो भावलक्षणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy