SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने (८२) हो धुट्-पदान्ते (८३) भ्वादेर्दादेर्घः (८४) मुह- द्रुह - ष्णुह - ष्णिहो वा (८५) नहाहोर्ध-तौ (८६) च ज क गम् (८७) यज- सृज - मृज-राजभ्राज-भ्रस्ज-व्रश्च परि व्राजः शः षः (८८) संयोगस्यादौ स्कोर्लुक् (८९) पदस्य - (९०) रात् सः (९१) नाम्नो नोऽनह्नः : (९२) नाऽऽमन्त्रये (९३) क्लीबे वा (९४) मावर्णान्तोपान्तापञ्चम वर्गान् मतोर्मो वः (९५) नाम्रि (९६) चर्मण्वत्यष्ठीवच्चक्रीवत् कक्षीवद्-रुमण्वत् (९७) उदन्वानब्धौ च (९८) राजन्वान् सुराज्ञि (९९) नोम्र्म्यादिभ्यः Jain Education International : (१००) मास - निशा - ssसनस्य शसादौ लुग्वा (१०१) दन्त - पाद-नासिकाहृदया-ऽसृग्-यूषोदकदोर्यकृच्छकृतो दत् पनस्-हृदसन्-यूषन्नुदन्दोषन् - यकन्- शकन् वा (१०२) य-स्वरे पादः पदणिक्य - घुटि (१०३) उदच उदीच् (१०४) अच्च् प्राग् दीर्घश्च (१०५) क्वसुषु मतौ च (१०६) श्वन्- युवन् - मघोनो ङी- स्याद्यघुट्स्वरे व उः (१०७) लुगातोऽनाप (१०८) अनोऽस्य (१०९ ) ई - ङौ वा (११०) षादि - हन्- धृतराज्ञोऽणि (१११) नव-मन्तसंयोगात् (११२) हनो ह्नो न् (११३) लुगस्यादेत्यपदे (११४) डित्यन्त्यस्वरादेः (११५) अवर्णादश्नोऽन्तो वाऽतुरीङयो: (११६) श्य-शवः ( ११७) दिव औ: सौ For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy