________________
श्री सिद्धहेमचन्द्रशब्दानुशासने
(८२) हो धुट्-पदान्ते (८३) भ्वादेर्दादेर्घः (८४) मुह- द्रुह - ष्णुह - ष्णिहो वा (८५) नहाहोर्ध-तौ
(८६) च ज क गम्
(८७) यज- सृज - मृज-राजभ्राज-भ्रस्ज-व्रश्च परि
व्राजः शः षः
(८८) संयोगस्यादौ स्कोर्लुक्
(८९) पदस्य
-
(९०) रात् सः (९१) नाम्नो नोऽनह्नः
:
(९२) नाऽऽमन्त्रये
(९३) क्लीबे वा
(९४) मावर्णान्तोपान्तापञ्चम
वर्गान् मतोर्मो वः
(९५) नाम्रि
(९६) चर्मण्वत्यष्ठीवच्चक्रीवत्
कक्षीवद्-रुमण्वत्
(९७) उदन्वानब्धौ च
(९८) राजन्वान् सुराज्ञि (९९) नोम्र्म्यादिभ्यः
Jain Education International
:
(१००) मास - निशा - ssसनस्य शसादौ लुग्वा
(१०१) दन्त - पाद-नासिकाहृदया-ऽसृग्-यूषोदकदोर्यकृच्छकृतो दत्
पनस्-हृदसन्-यूषन्नुदन्दोषन् - यकन्- शकन् वा
(१०२) य-स्वरे पादः पदणिक्य - घुटि
(१०३) उदच उदीच्
(१०४) अच्च् प्राग् दीर्घश्च
(१०५) क्वसुषु मतौ च (१०६) श्वन्- युवन् - मघोनो ङी- स्याद्यघुट्स्वरे व उः (१०७) लुगातोऽनाप (१०८) अनोऽस्य
(१०९ ) ई - ङौ वा
(११०) षादि - हन्- धृतराज्ञोऽणि (१११) नव-मन्तसंयोगात्
(११२) हनो ह्नो न्
(११३) लुगस्यादेत्यपदे
(११४) डित्यन्त्यस्वरादेः (११५) अवर्णादश्नोऽन्तो वाऽतुरीङयो:
(११६) श्य-शवः ( ११७) दिव औ: सौ
For Private & Personal Use Only www.jainelibrary.org