________________
(४१) आ द्वेर: (४२) तः सौ सः
(४३) अदसो दः सेस्तु डौ (४४) असुको वाsकि (४५) मोsवर्णस्य
(४६) वाsद्रौ
(४७) मादुवर्णोऽनु (४८) प्राणिनात्
प्रत्यये
(५१) इणः
(५२) संयोगात् (५३) भ्रू-श्नो:
(५४) स्त्रिया:
(५५) वाऽम् - शसि (५६) योऽनेकस्वरस्य
द्वितीयाध्याये प्रथमः पादः
(४९) बहुष्वेरी
(५०) धातोरिवर्णोवर्णस्येयुव स्वरे (७०) नशो वा
(५७) स्यादौ व: (५८) विब्वृत्तेरसुधियस्तौ (५९) हन्-पुन- वर्षा-कारैर्भुवः (६०) ण-षमसत् परे स्यादिविधौ
च
(६१) क्तादेशोऽषि (६२) ष-ढो: कस्सि
Jain Education International
(६३) भ्वादेर्नामिनो दीर्घो वर्व्यञ्जने
(६४) पदान्ते
(६५) न यि तद्धिते
(६६) कुरुच्छुर:
(६७) मो नो वोश्व (६८) स्रंस्-ध्वंस्-कस्सनडुहो द: (६९) ऋत्विज् दिश् - दृश्
स्पृश्- स्रज् - दधूषुष्णिहो ग
(७१) युजश्च - क्रुञ्चो नो ङः
(७२) सो रु:
(७३) सजुषः
(७४) अह्नः
(७५) रो लुप्यरि
(७६) घुटस्तृतीयः (७७) ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये
(७८) धागस्त- थोश्च
(७९) अधश्चतुर्थात् तथोर्धः (८०) र्नाम्यन्तात् परोक्षाद्यतन्या
शिषो धो दः
(८१) हान्तस्थाञीड्भ्यां वा
For Private & Personal Use Only www.jainelibrary.org