SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये प्रथमः पादः (११८) उ: पदान्तेऽनूत् [द्वितीयाध्याये द्वितीयः पादः] (१) क्रियाहेतुः कारकम् (२) स्वतन्त्रः कर्ता (३) कर्तुाप्यं कर्म (४) वाऽकर्मणामणिकर्ता णौ (५) गति-बोधा-ऽऽहारार्थ- शब्दकर्म-नित्याकर्मणामनी- खाद्यदि-हा- शब्दाय क्रन्दाम् (६) भक्षेहिँसायाम् (७) वहे: प्रवेयः (८) ह-क्रोर्नवा (९) दृश्यभिवदोरात्मने (१०) नाथ: (११) स्मृत्यर्थ-दयेश: (१२) कृग: प्रतियत्ने (१३)रुजार्थस्याऽज्वरि सन्तापेर्भावे कर्त्तरि (१४)जास-नाट-क्राथ-पिषो हिंसायाम् (१५) नि-प्रेभ्यो नः (१६) विनिमेय-द्यूतपणं पणि-व्यवह्रोः (१७) उपसर्गाद् दिवः (१८) न (१९) करणं च (२०) अधे: शीङ्-स्था-ऽऽस आधारः (२१) उपान्वध्याङ्वसः (२२) वाऽभिनिविशः (२३) कालाध्व-भाव-देश वाऽकर्म चाऽकर्मणाम् (२४) साधकतमं करणम् (२५) कर्माभिप्रेय: संप्रदानम् (२६) स्पृहेप्प्यं वा (२७) क्रुध्-द्रुहेा-ऽसूयाएँ प्रति कोप: (२८) नोपसर्गात् क्रुद्-द्रुहा (२९) अपायेऽवधिरपादानम् (३०) क्रियाश्रयस्याऽऽधारोऽधि करणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy