________________
प्रथमाध्याये द्वितीयः पादः
(१३) ऊटा
(२८) गोर्नाम्न्यवोऽक्षे (१४) प्रस्यैषैष्योढोढ्यूहे स्वरेण (२९) स्वरे वाऽनक्षे (१५) स्वैर-स्वैर्यक्षौहिण्याम् ___ (३०) इन्द्रे (१६) अनियोगे लुगेवे (३१) वाऽत्यसन्धिः (१७) वौष्ठौतौ समासे (३२) प्लुतोऽनितौ (१८) ओमाङि
(३३) इ ३ वा (१९) उपसर्गस्यानिणेधेदोति (३४) ईदूदेद् द्विवचनम् (२०) वा नाम्नि
(३५) अदोमु-मी (२१) इवर्णादेरस्वे स्वरे य-व-र- (३६) चादिः स्वरोऽनाङ् लम्
(३७) ओदन्तः (२२) ह्रस्वोऽपदे वा
(३८) सौ नवेतौ (२३) एदैतोऽयाय
(३९) ऊँ चोञ् (२४) ओदौतोऽवाव् (४०) अवर्गात् स्वरे वोऽसन् (२५) य्यक्ये
(४१) अ-इ-उ-वर्णस्यान्तेऽनु(२६) ऋतो रस्तद्धिते
नासिकोऽनीदादेः (२७) एदोत: पदान्तेऽस्य लुक्
. [प्रथमाध्याये तृतीयः पादः]
(१) तृतीयस्य पञ्चमे (२) प्रत्यये च (३) ततो हश्चतुर्थः (४) प्रथमाधुटि शश्छ: (५) र: कख-पफयो: क-पौ
(६) श-ष-से श-ष-सं वा (७) च-ट-ते सद्वितीये (८) नोऽप्रशानोऽनुस्वारा-ऽनु___ नासिकौ च पूर्वस्याऽधुट्परे (९) पुमोऽशिट्यघोषेऽख्यागि र:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org