SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये द्वितीयः पादः (१३) ऊटा (२८) गोर्नाम्न्यवोऽक्षे (१४) प्रस्यैषैष्योढोढ्यूहे स्वरेण (२९) स्वरे वाऽनक्षे (१५) स्वैर-स्वैर्यक्षौहिण्याम् ___ (३०) इन्द्रे (१६) अनियोगे लुगेवे (३१) वाऽत्यसन्धिः (१७) वौष्ठौतौ समासे (३२) प्लुतोऽनितौ (१८) ओमाङि (३३) इ ३ वा (१९) उपसर्गस्यानिणेधेदोति (३४) ईदूदेद् द्विवचनम् (२०) वा नाम्नि (३५) अदोमु-मी (२१) इवर्णादेरस्वे स्वरे य-व-र- (३६) चादिः स्वरोऽनाङ् लम् (३७) ओदन्तः (२२) ह्रस्वोऽपदे वा (३८) सौ नवेतौ (२३) एदैतोऽयाय (३९) ऊँ चोञ् (२४) ओदौतोऽवाव् (४०) अवर्गात् स्वरे वोऽसन् (२५) य्यक्ये (४१) अ-इ-उ-वर्णस्यान्तेऽनु(२६) ऋतो रस्तद्धिते नासिकोऽनीदादेः (२७) एदोत: पदान्तेऽस्य लुक् . [प्रथमाध्याये तृतीयः पादः] (१) तृतीयस्य पञ्चमे (२) प्रत्यये च (३) ततो हश्चतुर्थः (४) प्रथमाधुटि शश्छ: (५) र: कख-पफयो: क-पौ (६) श-ष-से श-ष-सं वा (७) च-ट-ते सद्वितीये (८) नोऽप्रशानोऽनुस्वारा-ऽनु___ नासिकौ च पूर्वस्याऽधुट्परे (९) पुमोऽशिट्यघोषेऽख्यागि र: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy