________________
श्री सिद्धहेमचन्द्रशब्दानुशासने
(१९) स्त्यादिर्विभक्ति: (२०) तदन्तं पदम् (२१) नाम सिदयव्यञ्जने (२२) नं क्ये
(२३) न स्तं मत्वर्थे
(२४) मनुर्नभोऽङ्गिरो वति (२५) वृत्त्यन्तोऽसषे (२६) सविशेषणमाख्यातं
वाक्यम्
(२७) अधातु - विभक्ति-वाक्यमर्थनाम
(२८) शिर्घुट्
(२९) पुं- स्त्रियोः स्यमौ जस् (३०) स्वरादयोऽव्ययम्
[ प्रथमाध्याये द्वितीयः पादः ]
(१) समानानां तेन दीर्घः (२) ऋऌति ह्रस्वो वा
(३१) चादयोऽसत्त्वे
(३२) अधप्तस्वाद्या शसः (३३) विभक्ति - थमन्तत
साद्याभाः
(३४) वत्-तस्याम्
(३५) क्त्वा - तुम् (३६) गति:
(३७) अप्रयोगीत्
(३८) अनन्तः पञ्चम्याः प्रत्ययः (३९) उत्यतु संख्यावत्
(४०) बहु-गणं भेदे (४१) क-समासेऽध्यर्द्धः (४२) अर्द्धपूर्वपदः पूरण:
(३) ऌत ईल्ल ऋऌभ्यां वा
(४) ऋतो वा, तौ च (५) ऋस्तयो:
(६) अवर्णस्येवर्णादिनैदोदरल (७) ऋणे प्र- दशार्ण-वसन
कम्बल-वत्सर-वत्सतर
स्यार्
(८) ऋते तृतीयासमासे (९) ऋत्यारुपसर्गस्य
(१०) नाम्नि वा
(११) ऌत्यालू वा (१२) ऐदौत् सन्ध्यक्षरैः
Jain Education International For Private & Personal Use Only
www.jainelibrary.org