________________
श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथाय नमः | श्री नेमिनाथाय नमः |
श्री शङ्खेवरपार्श्वनाथाय नमः | श्री महावीरस्वामिने नमः । श्री पुण्डरीकस्वामिने नमः | श्रीगौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः | ॐ श्रीं ह्रीं अर्ह नमः ।
आचार्यभगवत्-कलिकालसर्वज्ञ - श्री हेमचन्द्रसूरिप्रणीतं
श्री सिद्धहेमचन्द्रशब्दानुशासनम् ।
[ सप्ताध्यायात्मकः सूत्रपाठः ]
[ अथ प्रथमाध्याये प्रथमः पादः ]
(१) अर्ह
(२) सिद्धिः स्याद्वादात् (३) लोकात्
( ४ ) औदन्ताः स्वराः
(५) एक - द्वि- त्रिमात्रा ह्रस्वदीर्घप्लुताः (६) अनवर्णा नामी
(७) लृदन्ताः समाना:
-
(८) ए ऐ ओ औ सन्ध्यक्षरम् (९) अं अ: अनुस्वार - विसर्गौ (१०) कादिर्व्यञ्जनम् (११) अपञ्चमान्तस्थो धुट् (१२) पञ्चको वर्ग:
Jain Education International
(१३) आद्य- द्वितीय-श-ष-सा अघोषाः
(१४) अन्यो घोषवान्
(१५) य-र-ल-वा अन्तस्था: (१६) अं अ: क- ७प-श-षसा: शिट्
(१७) तुल्यस्थाना - sऽस्यप्रयत्नः स्वः
(१८) स्यौ -जसमौ - शस्-टा
भ्याम्-भिस्-ङे-भ्याम्भ्यस्-ङसि-भ्याम्-भ्य स्-ङसोसाम्-योस्सुपां त्रयी त्रयी प्रथमादिः
-
For Private & Personal Use Only www.jainelibrary.org