SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथाय नमः | श्री नेमिनाथाय नमः | श्री शङ्खेवरपार्श्वनाथाय नमः | श्री महावीरस्वामिने नमः । श्री पुण्डरीकस्वामिने नमः | श्रीगौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः | ॐ श्रीं ह्रीं अर्ह नमः । आचार्यभगवत्-कलिकालसर्वज्ञ - श्री हेमचन्द्रसूरिप्रणीतं श्री सिद्धहेमचन्द्रशब्दानुशासनम् । [ सप्ताध्यायात्मकः सूत्रपाठः ] [ अथ प्रथमाध्याये प्रथमः पादः ] (१) अर्ह (२) सिद्धिः स्याद्वादात् (३) लोकात् ( ४ ) औदन्ताः स्वराः (५) एक - द्वि- त्रिमात्रा ह्रस्वदीर्घप्लुताः (६) अनवर्णा नामी (७) लृदन्ताः समाना: - (८) ए ऐ ओ औ सन्ध्यक्षरम् (९) अं अ: अनुस्वार - विसर्गौ (१०) कादिर्व्यञ्जनम् (११) अपञ्चमान्तस्थो धुट् (१२) पञ्चको वर्ग: Jain Education International (१३) आद्य- द्वितीय-श-ष-सा अघोषाः (१४) अन्यो घोषवान् (१५) य-र-ल-वा अन्तस्था: (१६) अं अ: क- ७प-श-षसा: शिट् (१७) तुल्यस्थाना - sऽस्यप्रयत्नः स्वः (१८) स्यौ -जसमौ - शस्-टा भ्याम्-भिस्-ङे-भ्याम्भ्यस्-ङसि-भ्याम्-भ्य स्-ङसोसाम्-योस्सुपां त्रयी त्रयी प्रथमादिः - For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy