________________
४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(३१) हदिर्ह - स्वरस्याऽनु नवा (३२) अदीर्घाद् विरामैकव्यञ्जने (३३) अञ्वर्गस्यान्तस्थातः (३४) ततोऽस्याः
(१३) लुक् (१४) तौ मु- मो व्यञ्जने स्वौ
(३५) शिट : प्रथम - द्वितीयस्य
(१५) म-न-य-व-लपरे हे
(३६) ततः शिट:
(१६) सम्राट
(३७) नरात् स्वरे,
(१७) ङ्-णो: क- टावन्तौ शिटि ( ३८ ) पुत्रस्याऽऽदिन्-पुत्रादि
(१०) नृन: पेषु वा (११) द्वि: कानः कानि सः (१२) स्सटि सम
नवा (१८) इन: स: त्सोऽश्वः
(१९) नः शिव
(२०) अतोऽति रोरु:
(२१) घोषवति
(२२) अवर्ण- भो - भगो
ऽघोर्लुग-सन्धिः
(२३) व्योः
(२४) स्वरे वा
(२५) अस्पष्टाववर्णात्त्वनुञि वा (२६) रोर्य:
(२७) ह्रस्वान्ङ - ण-नो द्वे (२८) अनाङ् माङो दीर्घाद् वा
छः
(२९) प्लुताद् वा (३०) स्वरेभ्यः
न्याक्रोशे
(३९) नां धुड्वर्गेऽन्त्योऽपदान्ते
(४०) शिड्-हेऽनुस्वारः (४१) रो रे लुग् दीर्घश्चादिदुतः (४२) ढस्तड्ढे
(४३) सहि- वहेरोच्चाऽवर्णस्य
(४४) उद: स्था-स्तम्भः सः (४५) तदः से: स्वरे पादार्था (४६) एतदश्व व्यञ्जनेऽनग्नञ्समासे
(४७) व्यञ्जनात् पञ्चमा-ऽन्तस्थायाः सरूपे वा
(४८) धुटो धुटि स्वे वा (४९) तृतीयस्तृतीय- चतुर्थे (५०) अघोषे प्रथमोऽशिट:
(५१) विरामे वा
Jain Education International For Private & Personal Use Only www.jainelibrary.org