________________
१३२
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
द्विषन्तपपरन्तपौ ।५।१।१०८।। द्विषो वातृशः ।२।२।८४|| द्विस्वरब्रह्म-दे: ।६।४।१५५।। द्विस्वरादण: ।६।१।१५५।। द्विस्वरादनद्याः ।६।११७१।। द्विहेतो-वा ।२।२।८७।। द्वीपादनुसमुद्रं ण्यः ।६।३।६८।। द्वेस्तीयः ।७।१।१६५।। द्व्यन्तरनव-ईप् ।३।२।१०९।। द्वयादेर्गुणान्-यट ।७।१।१५३।। द्वयुक्तजक्षपञ्चतः ।४।२।९३|| द्वयुक्तोपान्त्यस्य-रे ।४।३।१४।। द्वचेकेषु-र्वा ।६।१।१३४॥ द्वयेषसूत-स्य ।२।४।१०९।। धनगणाल्लब्धरि ।७।१।९।। धनहिरण्ये कामे ।७११७९।। धनादे: पत्यु: ।६।१११४।। धनुर्दण्डत्सरु-ह: ।५।१।९२|| धनुषो धन्वम् ।७।३।१५८॥ धर्मशील-त् ।७।२।६५॥ धर्माधर्माच्चरति ।६।४।४९।। धर्मार्थादिषु द्वन्द्वे ।३।१।१५९।। धवाद्योगा-त् ।२।४/५९।। धाग: ।४|४|१५|| धागस्तथोश्च ।२।११७८॥
धातो: कण्ड्वादेर्यक् ।३।४।८।। धातो: पू-च ।३।१।१।। धातोः सम्बन्धे० ।५।४।४।। धातोरनेकस्वरादाम् ।३।४।४६।। धातोरिवर्णो-ये ।२।१२५०॥ धात्री 1५।२।८१।। धान्येभ्य ईनञ् ।७।११७९।। धाय्यापाय्यसा-से ।५।१।२५।। धारीडोऽकृच्छ्रे ऽतृश् ।५।२।२५।। धारेर्धर् च ।५।१।११३॥ धुटस्तृतीयः ।२।११७६॥ धुटां प्राक् ।१।४।६६॥ धुटो धुटि स्वे वा ।१।३।४८॥ धुड्ह्रस्वा-थोः।।३।७०॥ धुरोऽनक्षस्य ।७।३।७७|| धुरो यैयण् ।७।१।३।। धूगौदितः ।४।४।३८॥ धूगप्रीगोनः ।४।२।१८|| धूगसुस्तो: परस्मै ।४।४।८॥ धूमादेः ।६।३।४६।। धृषशस: प्रगल्भे।४।४।६६।। धेनोरनञः ।६।२।१५।। धेनोभव्यायाम् ।३।२।११८॥ न ।२।२।१८॥ नं क्ये ।।१।२२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org