________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१३१
दोरेव प्राचः ।६।३।४०॥ दोसोमास्थ इः ।४|४|११|| द्यावापृथिवी-यौ ।६।२।१०८॥ द्युतेरिः ।४।१४|| धुझ्योऽद्यतन्याम् ।३।३।४४|| . धुद्रोर्मः |७।२।३७॥ धुप्रागपागु-यः ।६।३।८॥ द्युप्रावृट्वर्षा-त् ।३।२।२७॥ द्रमक्रमो यङः ।५।२।४६।। द्रव्यवस्नात्केकम् ।६।४।१६७।। द्रीञो वा ।६।१।१३९॥ द्रेरञणोऽप्राच्यः ।६।१।१२३।। द्रोणाद्वा ।६।११५९।। द्रोभव्ये ७१।११५।। द्रोर्वयः ।६।२।४३॥ द्रयादेस्तथा ।६।१।१३२।। द्वन्द्वं वा ।७।४।८२।। द्वन्द्वात् प्रायः ।६।३।२०१।। द्वन्द्वादीयः ।६।२|७|| द्वन्द्वाल्लित् ।७।१।७४|| द्वन्द्वे वा ।।४|११|| द्वयोर्विभज्ये च तरप् ।७३।६।। द्वारादेः [७४।६।। द्वि: कान-स: ।१।३।११।। द्विगो: संशये च ७१।१४४|| द्विगो: समाहारात् ।।४।२२।।
द्विगोरनपत्ये-द्विः ।६।१।२४।। द्विगोरनहोऽट् ।७।३।९९॥ द्विगोरीन: ।६।४।१४०॥ द्विगोरीनेकटौ वा ।६।४।१६४।। द्वितीयतुर्य-वौं ।४।१४२॥ द्वितीयया ।५।४७८|| द्वितीया खट्वा क्षेपे ।३।१।५९।। द्वितीयात् स्वरादूर्ध्वम् ।७।३।४१।। द्वितीयाया: काम्य: ।३।४।२३।। द्वितीयाषष्ठयावे० ।२।२।११७|| द्वित्रिचतुरः सुच् ।७।२।११०॥ द्वित्रिबहो-स्तात् ।६।४।१४४।। द्वित्रिभ्यामयड् वा ।७१११५२।। द्वित्रिस्वरौ-भ्य: ।२।३।६७|| द्वित्रेरायुषः ।७।३।१००|| द्वित्रेधमत्रेधौ वा ।७।२।१०७|| द्विवेमूनों वा ।७३।१२७॥ द्वित्र्यष्टानां-हौ ।३।२।९२।। द्वित्र्यादेर्याण् वा ।६।४।१४७|| द्वित्वे गोयुग: ७१।१३४।। द्वित्वेऽप्यन्ते-वा ।२।३।८१|| द्वित्वे वां-नौ ।२।११२२॥ द्वित्वे ह्व: ।४।१।८७|| द्विदण्ड्यादिः ।७३।७५|| द्विपदाद् धर्मादन् ।७।३।१४।। द्विर्धातुः परोक्षाडे-धेः ।४।१।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org