________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १२१
गोष्ठातेः शुनः | ७|३|११०॥ गोष्ठादीनञ् |७|२|७९॥ गोस्तत्पुरुषात् | ७|३|१०६५।। गोहः स्वरे | ४|२|४२|| गौणात् सम-या | २|२|३३||
गौणो यादिः | ७|४|११६ ।। गौरादिभ्यो मुख्यान् | २|४|१९|| गौष्ठीतैकी-च्चरात् ।६।३|२६||
गृष्टचादेः ||६ | १|८४|| गृहेऽनधोरण धश्च |६|३|१७४|| गृह्णोऽपरोक्षायां दीर्घः | ४|४|३४|| गृलुपसद-गर्ह्ये ।३।४।१२।
गेहे ग्रहः | ५ | १|५५ ||
गोः | ७|२|५०|| गोः पुरीषे | ६ | २|५०|| गोः स्वरे यः | ३ | १|२७|| गोचरसंचर-षम् ।५।३।१३१।। गोण्यादेश्चेकण् |७|१|११२||
गोण्या मे | २|४|१०३॥ गोत्रक्षत्रिये - यः | ६|३|२०८|| गोत्रचरणा - मे | ७|१|७५ ॥
गोत्रादङ्कवत् |६|२|१३४||
गोत्रादङ्कवत् ।६।३।१५५। गोत्राददण्ड - ष्ये | ६ | ३ | १६९।। गोत्रोक्षवत्सो-कञ् |६|२|१२|| गोत्रोत्तरपदात्-त्यात् ।६।१|१२||
गोदानादीनां - | ६ | ४|८१|| गोधाया दुष्टे णारश्च |६|१|८१|| गोपूर्वादत इकण् | ७|२|५६।। गोमये वा | ६ | ३|५२ || गोऽम्बाम्ब-स्य |२|३|३०|| गोरथवातात्र-लम् |६|२|२४||
गोर्नाम्यवोऽक्षे |१| २|२८||
गोश्चान्ते - हौ |२|४|१६||
ग्मिन् |७|२|२५|| ग्रन्थान्ते | ३ |२| १४७||
ग्रहः | ५|३|५५ ||
ग्रहगुहश्च सनः |४|४|५९|| ग्रहणाद्वा | ७ | १|१७७ ।। ग्रहब्रश्वभ्रस्जप्रच्छः |४|१|८४|| ग्रहादिभ्यो णिन् | ५ | १|५३।। ग्रामकौटात् तक्ष्णः | ७|३|१०९ ||
ग्रामजनबन्धु-तलू |६|२|२८|| ग्रामराष्ट्रांशाद - णौ | ६ | ३ |७२ ।। ग्रामाग्रान्नियः |२|३|७१ ॥
ग्रामादीनञ् च |६|३|९|| ग्राम्याशिशुद्वि- यः | ३|१|१२७|| ग्रीवातोऽण् च | ६ | ३|१३२|| ग्रीष्मवसन्ताद् वा | ६ | ३|१२०|| ग्रीष्मावर-कञ् ।६।३।११५ ।। ग्रो यङि |२| ३ | १०१ ॥
ग्लाहाज्यः | ५|३|११८||
Jain Education International For Private & Personal Use Only www.jainelibrary.org