________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः।
११९
क्रौड्यादीनाम् ।२।४/७९।। क्रयादेः ।३।४/७९|| क्लिन्नाल्ल-स्य ।७।१।१३०|| क्लीबमन्ये-वा ।३।१११२८।। क्लीबे ।२।४।९७|| क्लीबे क्त: ।५।३।१२३।। क्लीबे वा ।२।१।९३॥ क्लेशादिभ्योऽपात् ।५।१८१॥ क्वकुत्रात्रेह ।७।२।९३॥ कचित् ।५।१।१७१|| कचित् ।६।२।१४५॥ कचित्तुर्यात् ।७।३।४४|| कचित् स्वार्थे ।७।३।७।। कसुष्मतौ च ।२।१।१०५|| विप् ।५।१।१४८॥ क्किवृत्तेरसुधियस्तौ ।२।१।५८॥ केहामात्रसस्त्यच् ।६।३।१६।। कौ ।४।४।१२०॥ क्षत्रादिय: ।६।१।९३।। क्षय्यजय्यौ शक्तौ ।४।३।९०॥ क्षिपरटः ।५।२।६६।। क्षिप्राशंसार्थ-म्यौ ।५।४।३॥ क्षियाशी:प्रेषे ।७।४।९२।। क्षीरादेयण् ।६।२।१४२॥ क्षुत्तृड्ग.ऽशाना-यम् ।४।३।११३।। क्षुद्रकमालवा-म्नि ।६।२।११।।
क्षुद्राभ्य एरण् वा ।६।१।८०॥ क्षुधक्लिशकुष-सः ।४।३।३१।। क्षुधवसस्तेषाम् ।४।४।४३।। क्षुब्धविरिब्ध-भौ ।४।४।७०॥ क्षुभ्रादीनाम् ।२।३।९६।। क्षुश्रो: ।५।३१७१।। क्षेः क्षी: ।४।३।८९॥ क्षेः क्षी चाध्यार्थे ।४।२।७४|| क्षेत्रेऽन्य-य: ।७।१।१७२|| क्षेपातिग्र-या: ।७।२।८५|| क्षेपे च यच्चयो ।५।४|१८|| क्षेपेऽपिजात्वा-ना ।५।४।१२।। क्षेमप्रिय-खाण् ।५।१।१०५|| क्षैशुषिपचो-वम् ।४।२।७८।।। खनो डडरेकेकव० ।५।३।१३७।। खलादिभ्यो लिन् ।६।२।२७|| खारीकाक-कच् ।६।४।१४९।। खार्या वा ।७।३।१०२॥ खितिखीती-र ।१।४।३६।। खित्यनव्यया-श्च ।३।२।१११।।
खेयमृषोद्ये ।५।१।३८|| ख्णम् चाभीक्ष्ण्ये ।५।४।४८॥ ख्यागि ।११३२५४|| ख्याते दृश्ये ।५।२।८|| गच्छति पथिदूते ।६।३।२०३।। गडदबादे-ये ।२।१७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org