________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
११७
कुलटाया वा ।६।१७८|| कुलत्थकोपान्त्यादण् ।६।४।४।। कुलाख्यानाम् ।२।४/७९।। कुलाज्जल्पे ।७।१।८६।। कुलादीन: ।६।१।९६॥ कुलालादेरकञ् ।६।१।९४।। कुलिजाद्वा लुप् च ।६।४।१६५।। कुल्मासादण् ।४।१।१९५|| कुशलायु-याम् ।२।३।९७|| कुशले ।६।३।९५।। कुशाग्रादीयः |७१।११६।। कुषिरओप्प्ये -च ।३।४।७४|| कुसीदादिकट् ।६।४।३५|| कूलादुद्रुजोद्वहः ।५।१।१२२।। कूलाभ्रकरी-ष: ।५।१।११०॥ कृगः प्रतियत्ने ।२।२।१२।। कृग: श च वा ।५।३।१००। कृग: सुपुण्य-त् ।५।१।१६२।। कृगोऽव्ययेना-मौ ।५।४१८४|| कृगो नवा ।३।१११०|| कृगो यि च ।४।२।८८|| कृग्ग्रहो-वात् ।५।४।६१॥ कृग्तनादेरुः ।३।४।८३।। कृतघृतनृत-र्वा ।४।४/५०॥ कृताधैः ।२।२।४७|| कृतास्मरणा-क्षा ।५।२।११।।
कृति ।३।१७७|| कृते ।६।३।१९२।। कृत्यतुल्या-त्या ।३।१।११४॥ कृत्येऽवश्यमो लुक् ।३।२।१३८।। कुत्यस्य वा ।२।२।८८॥ कृत्सगति-पि ।७।४।११७|| कृद्येनावश्यके ।३।१।९५।। कृप: श्वस्तन्याम् ।३।३।४६।। कृपाहृदयादालुः ।७।२।४२।। कृभ्वस्तिभ्यां च्चि: ।७।२।१२६।। कृवृषिमृजि-वा ।५।१४२।। कृशाश्वक-दिन् ।६।३।१९०॥ कृशाश्वादेरीयण् ।६।२।९३॥ कृष्यादिभ्यो वलच् ।७।२।२७।। कृत: कीर्तिः ।४।४।१२३|| केकयमित्रयु-च ।७।४।२।। केदाराण्ण्यश्च ।६।२।१३।। केवलमामक-जात् ।२।४।२९।। केवलस-रौ ।१।४।२६।। केशाद्वः ।७।२।४३॥ केशाद्वा ।६।२।१८।। केशे वा ।३।२।१०२।। को: कत् तत्पुरुषे ।३।२।१३०॥ कोटरमिश्रक-णे ।३।२।७६॥ कोऽण्वादेः ।७।२।७६।। कोपान्त्याच्चाण् ।६।३।५६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org