SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११५ UATU कबरमणि-देः ।२।४।४२।। कमेणिङ् ।३।४।२।। कम्बलान्नाम्नि ।७।१।३४।। करणं च ।२।२।१९॥ करणक्रियया कचित् ।३।४।९४।। करणाद्यजो भूते ।५।१।१५८|| करणाधारे ।५।३।१२९|| करणेभ्य: ।५।४।६४॥ कर्कलोहि-च ।७।१।१२२।। कर्णललाटात्कल् ।६।३।१४१।। कर्णादेर्मूले जाहः ।७।१।८८।। कर्तरि ।२।२।८६।। कर्तरि ।५।१॥३॥ कतर्यनदभ्यः शव् ।३।४।७१।। कर्तुः क्विप्-ङित् ।३।४।२५।। कर्तुः खश् ।५।१।११७|| कर्तुर्जीवपुरुषा-ह: ।५।४/६९।। कर्तर्णिन् ।५।१११५३।। कर्तुळप्यं कर्म ।२।२।३।। कर्तृस्थामूर्ताप्यात् ।३।३।४०॥ कर्मजा तृचा च ।३।१।८३।। कर्मण: संदिष्टे ।७।२।१६७|| कर्मणि ।२।२।४०॥ कर्मणि कृतः ।२।२।८३॥ कर्मणोऽण् ।५।३।१४।। कर्मण्यग्न्यर्थे ।५।१।१६५॥ कर्मवेषाद् यः ।६।४।१०३।। कर्माभिप्रेयः संप्रदा० ।२।२।२५।। कलापिकुथु-ण: ।७।६।२४।। कलाप्यश्वत्थ-कः ।६।३।११४।। कल्यग्नेरेयण ।६।१।१७।। कल्याण्यादेरिन् चा०।६।११७७|| कवचिह-कण् ।६।२।१४।। कवर्गकस्वरवति ।२।३।७६।। कष: कृच्छ्रगहने ।४।४।६७|| कषोऽनिट: ।५।३।३।। कष्टकक्षकृच्छ्र-णे ।३।४।४१॥ कसमासे-द्धः ।१।११४१|| क-सोमात् ट्यण् ।६।२।१०७|| काकतालीयादयः ।७।१।११७|| काकवौ वोष्णे ।३।२।१३७|| काकाद्यैः क्षेपे ।३।१।९०॥ काक्षपथोः ।३।२।१३४|| काण्डाऽऽण्डभाण्डा० ७/२।३८|| काण्डात् प्रमा-त्रे ।२।४।२४|| कादिर्व्यञ्जनम् ।१।१।१०॥ कामोक्तावकच्चिति ।५।४।२६।। कारकं कृता ।३।१६८॥ कारणम् ।५।३।१२७|| कारिका स्थित्यादौ ।३।१।३।। कार्षापणा-वा ।६।४।१३३॥ काल: ।३।१।६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy