________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
११३
ऋ-र ल-लं-षु ।२।३।९९|| ऋवर्णव्यञ्ज-घ्यण् ।५।१।१७|| ऋवर्णश्यूटुंग: कित: ।४।४।५७।। ऋवर्णात् ।४।३।३६॥ ऋवर्णोवर्ण-लुक् ।७/४/७१।। ऋवर्णोवर्णा-च ।७।३।३७।। ऋवृव्येद इट् ।४।४।८०॥ ऋश्यादे: क: ।६।२।९४|| ऋषभोपा-व्यः ।७१।४६।। ऋषिनाम्नो: करणे ।५।२।८६|| ऋषिवृष्ण्यन्धककुरु० ।६।१।६१।। ऋषेरध्याये ।६।३।१४५॥ ऋषौ विश्वस्य मित्रे ।३।२।७९।। ऋस्मिपूङञ्जशौ-प्रच्छः ।४।४।४८|| ऋहीघ्राधा-र्वा ।४।२।७६।। ऋतां विडती।४।४।११६।। ऋदिच्छ्विस्तम्भू-वा ।३।४।६५।। ऋल्वादेरे-प्र ।४।२।६८॥ ऋस्तयोः |१२|५|| लत-वा ।।२।३॥ लत्याल् वा ।१।२।११।। लदिद्युतादि ।३।४।६४|| लूदन्ता-नाः ।१।१|७|| ए ऐ ओ औ-रम् ।१।१८॥ ए: ।।४७७|| एकद्वित्रि-ता: ।१।११५||
एकद्विबहुषु ।३।३।१८॥ एकधातौ कर्म-ये ।३।४।८६।। एकशालाया-इकः ।७।१।१२०।। एकस्वरात् ।६।२।४८॥ एकस्वरादनु-त: ।४।४॥५६॥ एकागाराच्चौरे ।६।४।११८|| एकात्-स्य [७।२।१११।। एकादश-षोडश० ।३।२।९१|| एकादाकि-ये ।७३।२७|| एकादेः कर्मधारयात् ।७।२।५८।। एकार्थं चानेकं च ।३।१।२२।। एकोपसर्गस्य च घे।४।२।३४॥ एजे: ।५।१।११८॥ एण्या एयञ् ।६।२।३८॥ एतदश्च-से ।१।३।४६।। एता: शित: ।३।३।१०।। एत्यक: ।२।३।२६।। एत्यस्तेर्वृद्धिः ।४।४।३०॥ एदापः ।।४।४२।। एदैतोऽयाय ।१।१।२३।। एदोत:-लुक् ।१।२।२७॥ एदोद्देश एवेयादौ ।६।१।९।। एदोभ्यां -रः ।१।४।३५॥ एद् बहुस्भोसि ।१।४।४।। एयस्य (७/४/२२।। एयेऽग्नायी ।३।२।५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org