________________
११२
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
ऊँ चोञ् ।१।२।३९।। ऊटा ।१।२।१३।। ऊढायाम् ।२।४/५१|| ऊदितो वा ।४।४।४२।। उद् दुषो णौ ।४।२।४०|| ऊध्नः ।२।४/७|| ऊनार्थपूर्वाद्यैः ।३।११६७|| ऊर्जा विन्-न्त: ।७।२।५१।। ऊर्णाहंशुभमो युस् ।७।२।१७|| ऊर्ध्वात् पू:-शुषः ।५।४।७०॥ ऊर्ध्वादिभ्यः कर्तुः ।५।१।१३६।। ऊर्ध्वादिरिष्टा-स्य ।७।२।११४॥ ऊर्याद्यनु-ति: ।३।१।२।। ऋलति-वा ।।२।२।। ऋः शृद्वप्रः ।४।४।२०॥ ऋपू:पथ्यपोऽत् ।७।३१७६।। ऋक्सामर्दी-वम् ।७।३।९७|| ऋद्विस्वरया० ।६।३।१४४|| ऋचः शसि ।३।२।९७|| ऋचि पाद:-दे ।२।४।१७॥ ऋणाद्धेतोः ।२।२।७६।। ऋणे प्र-र ।१।२।७|| ऋत इकण् ।६।३।१५२।। ऋत: ।४।४।७९।। ऋत: स्वरे वा ।४।३।४३।।
ऋतां विद्यायो-न्धे ।३।३।३७|| ऋते तृ-से ।१।२।८।। ऋते द्वितीया च ।२।२।११४।। ऋतेमयः ।३।४।३।। ऋतो डुर् ।१।४।३७|| ऋतोऽत् ।४।१।३८॥ ऋतो र:-नि ।२।१२|| ऋतो रस्तद्धिते ।१।२।२६।। ऋतो री ।४।३।१०९।। ऋतो वा तौ च ।।२।४|| ऋत्तृषमृषकृश-सेट् ।४।३।२४|| ऋत्यारु-स्य ।१।२।९।। ऋत्वादिभ्योऽण् ।६।४।१२।। ऋत्विज्दिश्-गः ।२।१।६९।। ऋददितः ।१।४/७०|| ऋदित्तरतम-श्च ।३।२।६३|| ऋदुपान्त्याद-च: ।५।११४१।। ऋदुशनस्पु-र्डाः ।१।४।८४॥ ऋवर्णस्य ।४।२।३७|| ऋद्धनदीवंश्यस्य ।३।२।५।। ऋध इत् ।४।१।१७|| ऋनरादेरण।६।४।५१॥ ऋनित्यदितः ।७।३।१७१।। ऋफिडादीनां-ल: ।२।३।१०४।। ऋमतां री ।४।१।५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org