________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १०९
इच् युद्धे |७|३|७४||
इञ इतः | २|४|७१ ||
आशिषि हनः | ५ | १|८०|| आशिषीणः | ४ | ३ | १०७|| आशिष्याशी: पञ्चम्यौ |५|४|३८|| आशी: क्यात्-सीमहि | ३ | ३|१३|
आशीराशा - गे || ३ | २|१२०||
आश्वयुज्या अकञ् |६|३|११९॥
आसनः |७|४|१२० || आसन्नादुरा-र्थे | ३|१|२०||
आसीनः | ४|४|११५ ।।
आसुयु-मः | ५|१|२०॥ आस्तेयम् ।६।३।१३१।। आस्यटिव्रज्यजः क्यप् |५|३|९७||
आहावो निपानम् ||५|३ | ४४ || आहिताग्न्यादिषु | ३ | १|१५३ ।। आही दूरे ||७|२| १२०||
इकण् |६|४|१|| इकण्यथर्वणः |७|४|४९|| इकिश्तिव् स्वरूपार्थे |५|३|१३८||
इको वा | ४ | ३ |१६|| इङितः कर्त्तरि |३|३|२२||
तो व्यञ्जना - तू |५|२|४४|| इङोऽपादाने-द्वा । ५।३|१९|| इच्चापुंसो - रे | २|४|१०७|| इच्छार्थे कर्मणः सप्तमी | ५|४|८९ || इच्छार्थे सप्तमीपञ्चम्यौ |५|४|२७||
इच्यस्वरे दी-च्च | ३|२|७२||
इञः | ७|४|११ ॥
इट ईति | ४ | ३ |७१ || इट् सिजाशिषो ने | ४|४|३६|| इडेत्पुसि - लुक् |४|३|९४||
इणः | २|१|५१||
इणिकोर्गाः |४|४|२३॥
इणोऽभ्रे |५|३|७५|| इतावतो लुक् |७|२|१४६।। इतोऽक्त्यर्थात् | २|४|३२||
इतोऽतः कुतः | ७|२|०|| इतोऽनिञः |६|१|७२।।
इदंकिमी की | ३ |२| १५३॥ इदंकिमो - स्य | ७|१|१४८॥
इदमः | २|१|३४|| इदमदसोऽक्येव । १|४|३॥
इदुतोऽस्त्रे-त् | १|४|२१|| इनः कच् |७|३|१७० ।। इन् ङीस्वरे लुक् | १|४|७९॥ इन्द्रियम् |७|१|१७४|| इन्द्रे | १|२|३०|| इन्ध्यसंयोगा- द्वत् | ४|३|२१|| इन्हन्-स्योः | १|४|८७|| इरंमदः | ५|१|१२७|| इर्दरिद्रः |४|२|९८||
Jain Education International For Private & Personal Use Only www.jainelibrary.org