________________
११०
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
इर्वृद्धिमत्यविष्णौ ।३।२।४३॥ इलश्च देशे ।७।२।३६।। इवर्णादे-लम् ।१।२।२१॥ इवृध-सनः ।४।४।४७|| इश्च स्थादः ।४।३।४१|| इषोऽनिच्छायाम् ।५।३।११२।। इष्टादेः ७१।१६८।। इसास: शासोब्यञ्जने ।४।४।११८|| इसुसोर्बहलम् ।७।२।१२८॥ ई षोमवरुणेऽग्नेः ।३।२।४२।। ईगित: ।३।३।९५|| ईडौ वा ।२।१।१०९।। ई च गण: ।४।११६७|| ईतोऽकञ् ।६।३।४१|| ईदूदे-नम् ।१।२।३४।। ईनञ् च ।६।४।११४|| ईनयौ चाशब्दे ।६।३।१२९|| ईनेऽध्वात्मनो: ।७४|४८॥ ईनोऽह्नः क्रतौ ।६।२।२१।। ईयः ।७।१।२८।। ईय: स्वसुश्च ।६।१।८९।। ईयकारके ।३।२।१२१॥ ईयसो: ।७।३।१७७|| ई व्यञ्जनेऽयपि ।४।३।९७|| ईशीड:-मोः ।४।४।८७|| ईश्वाववर्ण-स्य ।४।३।१११||
ईषद्गुणवचनैः ।३।३।६४॥ ई३वा ।१।२।३३।। उ:पदान्तेऽनूत् ।२।१।११८॥ उक्ष्णो लुक् ।७।४।५६।। उणादय: ।५।२।९३॥ उत और्विति व्य-ऽद्वे: ।४।३।५९|| उति शवर्हा-भे।४।३।२६।। उतोऽनुडुच्चतुरो वः ।१।४।८१।। उतोऽप्राणिन-ऊङ् ।२।४।७३।। उत्करादेरीय: ।६।२।९१|| उत्कृष्टेऽनूपेन ।२।२।३९।। उत्तरादाहञ् ।६।३।५॥ उत्थापनादेरीयः ।६।४।१२१|| उत्पातेन ज्ञाप्ये ।२।२।५९॥ उत्सादेरञ् ।६।१।१९।। उत्स्वराद्-पात्रे ।३।३।२६।। उद: पचि-दे: ।५।२।२९|| उदः श्रेः ।५।३।५३॥ उदः स्थास्तम्भः सः ।१।३।४४|| उदकस्योदः पेषंधि-ने ।३।२।१०४|| उदग्ग्रामाद्य-नः ।६।३।२५।। उदकोऽतोये ।५।३।१३५॥ उदच उदीच् ।२।१।१०३।। उदन्वानब्धौ च ।२।१।९७|| उदरे विकणाधूने ।७।१।१८१।। उदश्वरः साप्यात् ।३।३।३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org