________________
१०८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
आङोऽन्धूधसोः ।४।१।९३।। आङो यमहन:-च ।३।३।८६।। आङो यि ।४।४।१०४।। आङो युद्धे ।५।३।४३।। आङो रुप्लो: ।५।३।४९।। आ च हो ।४।२।१०१॥ आत् ।।४।१८।। आत ए: कृञ्चौ ।४।३।५३।। आतामातेआ-दि: ।४।२।१२१।। आ तुमोऽत्या-त् ।५।१।१|| आतो डोऽह्वावामः ।५।११७६।। आतो नेन्द्र-स्य ।७।४।२९।। आतो णव औः ।४।२।१२०।। आत्मन: पूरणे ।३।२।१४।। आत्रेयाद् भारद्वाजे ।६।११५२।। आत्संध्यक्षरस्य ।४।२।१।। आथर्वणिका-च ।६।३।१६७।। आदितः ।४।४/७१|| आदेश्छन्दस: प्रगाथे ।६।२।११२।। आद्यद्वितीय-षाः ।।१।१३।। आद्यात् ।६।१।२९।। आद्यादिभ्य: ।७।२।८४|| आद्योऽश एकस्वरः ।४।१।२।। आ द्वन्द्वे ।२।२।३९।। आ द्वेरः ।२।११४१|| आधाराचोप-रे ।३।४।२४।।
आधारात् ।५।१।१३७|| आधारात् ।५।४।६८॥ आधिक्यानुपूर्थे ।७।४।७५|| आनायो जालम् ।५।३।१३६।। आनुलोम्येऽन्वचा ।५।४।८८।। आपत्यस्य क्यच्च्योः ।२।४।९१|| आपो डितां-याम् ।१।४।१७|| आप्रपदम् ।७।२९५॥ आबाधे।७।४।८५|| आभिजनात् ।६।३।२१४|| आम आकम् ।२।१।२०।। आमः कृग: ।३।३।७५|| आमन्ताल्वाय्येत्नावय् ।४।३।८५।। आमन्त्रये ।२।२।३२|| आमयादीर्घश्च ।७।२।४८।। आमो नाम् वा ।१।४।३१॥ आयस्थानात् ।६।३।१५३।। आ यात् ।७।२।२।। आयुधादिभ्यो-दे: ।५।१।९४।। आयुधादीयश्च ।६।४।१८|| आरम्भे ।५।१।१०॥ आरादथैः।२।२७८|| आ रायो व्यञ्जने ।२।११५॥ आर्यक्षत्रियाद्वा ।२।४।६६।। आशिषि तु-तङ् ।४।२।११९।। आशिषि नाथः ।३।३।३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org