________________
सप्तमाध्याये चतुर्थः पादः
(३९) पृथु-मृदु-भृश-कृश-
दृढ-परिवृढस्य ऋतो र: (४०) बहोर्णीष्ठे भूय् (४१) भूलृक् चेवर्णस्य (४२). स्थूल-दूर-युव-ह्रस्व
क्षिप्र-क्षुद्रस्यान्तस्थादे
गुणश्च नामिनः (४३) त्रन्त्यस्वरादेः (४४) नैकस्वरस्य (४५) दण्डि-हस्तिनोरायने (४६) वाशिन आयनौ (४७) एये जिह्माशिनः (४८) ईनेऽध्वा-ऽऽत्मनो: (४९) इकण्यथर्वणः (५०) यूनोऽके (५१) अनोऽटये ये (५२) अणि (५३) संयोगादिनः (५४) गाथि-विदथि-केशि
पणि-गणिनः (५५) अनपत्ये (५६) उक्ष्णो लुक् (५७) ब्रह्मणः (५८) जातौ
(५९) अवर्मणो मनोऽपत्ये (६०) हितनाम्नो वा (६१) नोऽपदस्य तद्धिते (६२) कलापि-कुथुमि-तैतलि
जाजलि-लाङ्गलि-शिखण्डि-शिलालि-सब्रह्मचारि-पीठसर्पि-सूकरसद्म
सुपर्वणः (६३) वाऽश्मनो विकारे (६४) चर्म-शुन: कोश-सङ्कोचे (६५) प्रायोऽव्ययस्य (६६) अनीना-ऽट्योऽत: (६७) विंशतेस्तेर्डिति (६८) अवर्णेवर्णस्य (६९) अकद्रू-पाण्ड्वोरुवर्णस्यैये (७०) अस्वयम्भुवोऽव् (७१) ऋवर्णोवर्ण-दोसिसु
सशश्वदकस्मात्त इकस्येतो
लुक् (७२) असकृत् संभ्रमे (७३) भृशा-ऽऽभीक्ष्ण्या
ऽविच्छेदे द्विः प्राक्
तमबादेः (७४) नानावधारणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org