________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(७५) आधिक्या-ऽऽनुपूर्ये (९४) प्रतिश्रवण-निगृह्यानुयोगे (७६) डतर-डतमौ समानां (९५) विचारे पूर्वस्य स्त्रीभावप्रश्ने
(९६) ओम: प्रारम्भे (७७) पूर्व-प्रथमावन्यतोऽतिशये (९७) हे: प्रश्नाख्याने (७८) प्रोपोत्-सम् पादपूरणे (९८) प्रश्ने च प्रतिपदम् (७९) सामीप्येऽधोऽध्युपरि ___(९९) दूरादामन्त्रयस्य गुरुर्वै(८०) वीप्सायाम्
कोऽनन्त्योऽपि लनृत् (८१) प्लुप् चादावेकस्य (१००) हे-हैष्वेषामेव स्यादेः
(१०१) अस्त्री-शूद्रे प्रत्यभिवादे (८२) द्वन्द्वं वा
भो-गोत्र-नाम्नो वा (८३) रहस्य-मर्यादोक्ति- (१०२) प्रश्ना-ऽर्चा-विचारे च
व्युत्क्रान्ति-यज्ञपात्रप्रयोगे सन्धेयसन्ध्यक्षरस्या(८४) लोकज्ञातेऽत्यन्तसाहचर्ये ___ऽऽदिदुत्परः (८५) आबाधे
(१०३) तयोय्वौ स्वरे (८६) नवा गुण: सदृशे रित् संहितायाम् (८७) प्रिय-सुखं चाकृच्छ्रे (१०४) पञ्चम्या निर्दिष्टे परस्य (८८) वाक्यस्य परिर्वर्जने (१०५) सप्तम्या पूर्वस्य (८९) सम्मत्यसूया-कोप- (१०६) षष्ठयाऽन्त्यस्य
कुत्सनेष्वाद्यामन्त्र्यमादौ (१०७) अनेकवर्णः सर्वस्य
स्वरेष्वन्त्यश्च प्लुतः (१०८) प्रत्ययस्य (९०) भर्त्सने पर्यायेण (१०९) स्थानीवाऽवर्णविधौ (९१) त्यादेः साकाङ्क्षस्याङ्गेन (११०) स्वरस्य परे प्राग्विधौ (९२) क्षिया-ऽऽशी:-प्रेषे (१११) न सन्धि-ङी-य-क्वि(९३) चितीवार्थे
द्वि-दीर्घा-ऽसद्विधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org