SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४) वहीनरस्यैत् (५) य्व: पदान्तात् प्रागैदौत् (६) द्वारादेः (७) न्यग्रोधस्य केवलस्य (८) न्यङ्कोर्वा (९) न ञ-स्वङ्गादे: (१०) श्वादेरिति (११) इञः (१२) पदस्यानिति वा (१३) प्रोष्ठ-भद्राज्जाते (१४) अंशादृतो: (१५) सु-सर्वा-ऽर्द्धाद् राष्ट्रस्य (१६) अमद्रस्य दिश: (१७) प्राग्ग्रामाणाम् (१८) संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि (१९) मान-संवत्सरस्या शाण-कुलिजस्याऽनाम्नि (२०) अर्धात् परिमाणस्या ऽनतो वा त्वादेः (२१) प्राद् वाहणस्यैये (२२) एयस्य (२३) नञः क्षेत्रज्ञेश्वर-कुशल चपल-निपुण-शुचेः (२४) जङ्गल-धेनु-वलज स्योत्तरपदस्य तु वा (२५) हृद्-भग-सिन्धोः (२६) प्राचां नगरस्य (२७) अनुशतिकादीनाम् (२८) देवतानामात्वादौ (२९) आतो नेन्द्र-वरुणस्य (३०) सारवैश्वाक-मैत्रैय-भ्रौण हत्य-धैवत्य-हिरण्मयम् (३१) वाऽन्तमा-ऽन्तितमा ऽन्तितो-ऽन्तिया ऽन्तिषत् (३२) विन्-मतोणीष्ठेयसौ लुप् (३३) अल्प-यूनो: कन् वा (३४) प्रशस्यस्य श्र: (३५) वृद्धस्य च ज्य: (३६) ज्यायान (३७) बाढा-ऽन्तिकयोः साध-नेदौ (३८) प्रिय-स्थिर-स्फिरोरु गुरु-बहुल-तृप्र-दीर्घवृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गरबंह-त्रप-द्राघ-वर्ष-वृन्दम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy