________________
सप्तमाध्याये तृतीयः पादः
वृष - वराहा - ऽहि- मूषिक- (१६८) त्रिककुद् गिरौ (१६९) स्त्रियामूधसो न्
शिखरात्
(१५५) सं- प्राज्जानोज्ञु - ज्ञौ (१५६) वोर्ध्वात् (१५७) सुहृद् - दुर्हृन्मित्राऽमित्रे
(१५८) धनुषो धन्वन् (१५९) वा नाम्नि
(१६०) खर- खुरान्नासिकाया
नस्
(१६१) अस्थूलाच्च नसः (१६२) उपसर्गात्
(१६३) वे: खु-ख-ग्रम्
(१६४) जायाया जानि:
(१६५) व्युदः काकुदस्य लुक्
(१६६) पूर्णाद् वा
(१६७) ककुदस्याऽवस्थायाम्
(१७०) इन: कच्
(१७१) ऋन्नित्यदितः
(१७२) दध्युर:
(१) वृद्धिः स्वरेष्वादेर्ष्णिति तद्धिते
(२) केकय-मित्रयु - प्रलयस्य
सर्पिर्मधूपानच्छाले :
(१७३) पुमनडुन्नौ - पयो-लक्ष्म्या
एकत्वे
(१७४) नञोऽर्थात्
(१७५) शेषाद् वा
९७
[ सप्तमाध्याये चतुर्थः पादः ]
(१७६) न नाम्नि
(१७७) ईयसो: (१७८) सहात् तुल्ययोगे (१७९) भ्रातुः स्तुतौ
(१८०) नाडी - तन्त्रीभ्यां स्वाङ्गे
(१८१) निष्प्रवाणिः (१८२) सुभ्रुवादिभ्यः
यादेरिय् च
(३) देविका - शिंशपा - दीर्घसत्रश्रेयसस्तत्प्राप्तावाः
Jain Education International For Private & Personal Use Only www.jainelibrary.org