SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये तृतीयः पादः वृष - वराहा - ऽहि- मूषिक- (१६८) त्रिककुद् गिरौ (१६९) स्त्रियामूधसो न् शिखरात् (१५५) सं- प्राज्जानोज्ञु - ज्ञौ (१५६) वोर्ध्वात् (१५७) सुहृद् - दुर्हृन्मित्राऽमित्रे (१५८) धनुषो धन्वन् (१५९) वा नाम्नि (१६०) खर- खुरान्नासिकाया नस् (१६१) अस्थूलाच्च नसः (१६२) उपसर्गात् (१६३) वे: खु-ख-ग्रम् (१६४) जायाया जानि: (१६५) व्युदः काकुदस्य लुक् (१६६) पूर्णाद् वा (१६७) ककुदस्याऽवस्थायाम् (१७०) इन: कच् (१७१) ऋन्नित्यदितः (१७२) दध्युर: (१) वृद्धिः स्वरेष्वादेर्ष्णिति तद्धिते (२) केकय-मित्रयु - प्रलयस्य सर्पिर्मधूपानच्छाले : (१७३) पुमनडुन्नौ - पयो-लक्ष्म्या एकत्वे (१७४) नञोऽर्थात् (१७५) शेषाद् वा ९७ [ सप्तमाध्याये चतुर्थः पादः ] (१७६) न नाम्नि (१७७) ईयसो: (१७८) सहात् तुल्ययोगे (१७९) भ्रातुः स्तुतौ (१८०) नाडी - तन्त्रीभ्यां स्वाङ्गे (१८१) निष्प्रवाणिः (१८२) सुभ्रुवादिभ्यः यादेरिय् च (३) देविका - शिंशपा - दीर्घसत्रश्रेयसस्तत्प्राप्तावाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy