________________
९६
(१२०) पुरुषायुष द्विस्तावत्रिस्तावम् ( १२१) श्वसो वसीयसः (१२२) निसश्च श्रेयसः (१२३) नञव्ययात् संख्याया
-
श्री सिद्धहेमचन्द्रशब्दानुशासने
डः
(१२४) संख्या-ऽव्ययादङ्गुलेः (१२५) बहुव्रीहेः काष्ठे ट (१२६) सक्थ्यक्ष्णः स्वाङ्गे
(१२७) द्वित्रेर्मूर्ध्ना वा
(१२८) प्रमाणी- संख्याड्डः (१२९) सुप्रात- सुश्व - सुदिव - शारिकुक्ष- चतुरस्रैणीपदा-ऽजपद-प्रोष्ठपद
भद्रपदम् (१३०) पूरणीभ्यस्तत्प्राधान्ये
ऽप्
(१३१) नञ्-सु- व्युप-त्रेश्चतुरः (१३२) अन्तर्बहिर्भ्यां लोम्नः
(१३३) भान्नेतुः (१३४) नाभेर्नाम्नि
(१३५) नञ् - बहोऋचो माणव - चरणे
(१३६) नञ्-सु-दुर्भ्यः सक्ति
-
सक्थि-हर्वा
(१३७) प्रजाया अस्
(१३८) मन्दा-ऽल्पाच्च मेधायाः
(१३९) जातेरीय: सामान्यafa
(१४०) भृतिप्रत्ययान्मासादिकः (१४१) द्विपदाद् धर्मादन्
(१४२) सु- हरित तृणसोमाज्जम्भात्
(१४३) दक्षिणेर्मा व्याधयोगे
(१४४) सु-पूत्युत्
सुरभेर्गन्धादिद् गुणे (१४५) वाऽऽगन्तौ
(१४६) वाऽल्पे (१४७) वोपमानात् (१४८) पातू पादस्याऽहस्त्यादेः
(१४९) कुम्भपद्यादिः
(१५०) सु-संख्यात् (१५१) वयसि दन्तस्य दतृः
(१५२) स्त्रियां नाम्नि (१५३) श्यावा-ऽरोकाद् वा
( १५४) वाऽग्रान्त-शुद्ध-शुभ्र
Jain Education International For Private & Personal Use Only www.jainelibrary.org