SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९६ (१२०) पुरुषायुष द्विस्तावत्रिस्तावम् ( १२१) श्वसो वसीयसः (१२२) निसश्च श्रेयसः (१२३) नञव्ययात् संख्याया - श्री सिद्धहेमचन्द्रशब्दानुशासने डः (१२४) संख्या-ऽव्ययादङ्गुलेः (१२५) बहुव्रीहेः काष्ठे ट (१२६) सक्थ्यक्ष्णः स्वाङ्गे (१२७) द्वित्रेर्मूर्ध्ना वा (१२८) प्रमाणी- संख्याड्डः (१२९) सुप्रात- सुश्व - सुदिव - शारिकुक्ष- चतुरस्रैणीपदा-ऽजपद-प्रोष्ठपद भद्रपदम् (१३०) पूरणीभ्यस्तत्प्राधान्ये ऽप् (१३१) नञ्-सु- व्युप-त्रेश्चतुरः (१३२) अन्तर्बहिर्भ्यां लोम्नः (१३३) भान्नेतुः (१३४) नाभेर्नाम्नि (१३५) नञ् - बहोऋचो माणव - चरणे (१३६) नञ्-सु-दुर्भ्यः सक्ति - सक्थि-हर्वा (१३७) प्रजाया अस् (१३८) मन्दा-ऽल्पाच्च मेधायाः (१३९) जातेरीय: सामान्यafa (१४०) भृतिप्रत्ययान्मासादिकः (१४१) द्विपदाद् धर्मादन् (१४२) सु- हरित तृणसोमाज्जम्भात् (१४३) दक्षिणेर्मा व्याधयोगे (१४४) सु-पूत्युत् सुरभेर्गन्धादिद् गुणे (१४५) वाऽऽगन्तौ (१४६) वाऽल्पे (१४७) वोपमानात् (१४८) पातू पादस्याऽहस्त्यादेः (१४९) कुम्भपद्यादिः (१५०) सु-संख्यात् (१५१) वयसि दन्तस्य दतृः (१५२) स्त्रियां नाम्नि (१५३) श्यावा-ऽरोकाद् वा ( १५४) वाऽग्रान्त-शुद्ध-शुभ्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy