________________
सप्तमाध्याये तृतीयः पादः
(८६) सं-कटाभ्याम् (८७) प्रति-परो
ऽनोरव्ययीभावात् (८८) अनः (८९) नपुंसकाद् वा (९०) गिरि-नदी-पौर्णमास्या-
ग्रहायण्यपञ्चमवाद् वा (९१) संख्याया नदी
गोदावरीभ्याम् (९२) शरदादेः (९३) जराया जरस् च (९४) सरजसोपशुना-ऽनुगवम् (९५) जात-महद्-वृद्धादुक्ष्णः
कर्मधारयात् (९६) स्त्रिया: पुंसो द्वन्द्वाच (९७) ऋक्सामय॑जुष-धेन्चन-
डुह-वाङ्मनसा-ऽहो- रात्र-रात्रिंदिव-नक्तंदिवा-ऽहर्दिवोर्वष्ठीवपदष्ठिवा-ऽक्षिभ्रुव
दारगवम् (९८) चवर्ग-द-ष-ह:
समाहारे (९९) द्विगोरन्नोऽट्
(१००) द्वि-त्रेरायुषः (१०१) वाऽञ्जलेरलुकः (१०२) खार्या वा (१०३) वाऽर्धाच्च (१०४) नाव: (१०५) गोस्तत्पुरुषात् (१०६) राजन्-सखे: (१०७) राष्ट्राख्याद् ब्रह्मण: (१०८) कु-महद्भ्यां वा (१०९) ग्राम-कौटात् तक्ष्णः (११०) गोष्ठा-ऽते: शुन: (१११) प्राणिन उपमानात् (११२) अप्राणिनि (११३) पूर्वोत्तर-मृगाच
सक्थ्न : (११४) उरसोऽग्रे (११५) सरो-ऽनो-ऽश्मा
ऽयसो जाति-नाम्नोः (११६) अह्नः (११७) संख्यातादह्नश्च वा (११८) सर्वां-ऽश-संख्या
ऽव्ययात् (११९) संख्यातैक-पुण्य
वर्षा-दीर्घाच्च रात्रेरत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org