________________
९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(४५) पूर्वपदस्य वा (४६) ह्रस्वे
(४७) कुटी - शुण्डाद् रः (४८) शम्या रु-रौ
(४९) कुत्वा डुप
(५०) कासू-गोणीभ्यां तरट् (५१) वत्सोक्षा -ऽश्वर्षभाद्भ्रासे पित्
(५२) वैकाद् द्वयोर्निर्धार्ये
उतर:
(५३) यत्-तत्- किमन्यात् (५४) बहूनां प्रश्ने तमश्च वा (५५) वैकात
(५६) क्तात् तमबादेश्वानत्यन्ते
(५७) न सामिवचने (५८) नित्यं ञ - ञिनोऽणू (५९) विसारिणो मत्स्ये (६०) पूगादमुख्यकाञ्ज्यो द्रिः (६१) व्रातादस्त्रियाम्
(६२) शस्त्रजीविसङ्घाञ्ञ्यड् वा (६३) वाहीकेष्वब्राह्मण
राजन्येभ्यः
(६४) वृकाट्टेण्यण् (६५) यौधेयादेरञ्
(६६) पर्श्वादेरण
(६७) दामन्यादेरीयः (६८) श्रुमच्छमीवच्छिखावच्छालावदूर्णावद् विदभृदभिजितो गोत्रेऽणो यञ्
(६९) समासान्तः
( ७० ) न किम: क्षेपे
(७१) नञ्तत्पुरुषात् (७२) पूजास्वतेः प्राक् टात् (७३) बहोर्डे
(७४) इज् युद्धे
(७५) द्विदण्ड्यादिः
(७६) ऋक्-पू:- पथ्यपोऽत् (७७) धुरोऽनक्षस्य
(७८) सङ्ख्या- पाण्डूदक्कृष्णाद् भूमेः (७९) उपसर्गादध्वनः
(८०) समवा - ऽन्धात् तमसः (८१) तप्ता - ऽन्ववाद् रहसः (८२) प्रत्यन्ववात् साम - लोम्नः (८३) ब्रह्म- हस्ति - राज-पल्याद् वर्चसः
(८४) प्रतेरुरसः सप्तम्याः
(८५) अक्ष्णोऽप्राण्यङ्गे
Jain Education International For Private & Personal Use Only www.jainelibrary.org