SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४५) पूर्वपदस्य वा (४६) ह्रस्वे (४७) कुटी - शुण्डाद् रः (४८) शम्या रु-रौ (४९) कुत्वा डुप (५०) कासू-गोणीभ्यां तरट् (५१) वत्सोक्षा -ऽश्वर्षभाद्भ्रासे पित् (५२) वैकाद् द्वयोर्निर्धार्ये उतर: (५३) यत्-तत्- किमन्यात् (५४) बहूनां प्रश्ने तमश्च वा (५५) वैकात (५६) क्तात् तमबादेश्वानत्यन्ते (५७) न सामिवचने (५८) नित्यं ञ - ञिनोऽणू (५९) विसारिणो मत्स्ये (६०) पूगादमुख्यकाञ्ज्यो द्रिः (६१) व्रातादस्त्रियाम् (६२) शस्त्रजीविसङ्घाञ्ञ्यड् वा (६३) वाहीकेष्वब्राह्मण राजन्येभ्यः (६४) वृकाट्टेण्यण् (६५) यौधेयादेरञ् (६६) पर्श्वादेरण (६७) दामन्यादेरीयः (६८) श्रुमच्छमीवच्छिखावच्छालावदूर्णावद् विदभृदभिजितो गोत्रेऽणो यञ् (६९) समासान्तः ( ७० ) न किम: क्षेपे (७१) नञ्तत्पुरुषात् (७२) पूजास्वतेः प्राक् टात् (७३) बहोर्डे (७४) इज् युद्धे (७५) द्विदण्ड्यादिः (७६) ऋक्-पू:- पथ्यपोऽत् (७७) धुरोऽनक्षस्य (७८) सङ्ख्या- पाण्डूदक्कृष्णाद् भूमेः (७९) उपसर्गादध्वनः (८०) समवा - ऽन्धात् तमसः (८१) तप्ता - ऽन्ववाद् रहसः (८२) प्रत्यन्ववात् साम - लोम्नः (८३) ब्रह्म- हस्ति - राज-पल्याद् वर्चसः (८४) प्रतेरुरसः सप्तम्याः (८५) अक्ष्णोऽप्राण्यङ्गे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy