________________
सप्तमाध्याये तृतीयः पादः
(२६) माने कश्च (२७) एकादाकिन् चासहाये (२८) प्राग् नित्यात् कप् (२९) त्यादि-सर्वादेः स्वरेष्व
न्त्यात् पूर्वोऽक् (३०) युष्मदस्मदोऽसोभादि
स्यादे:
(७) क्वचित् स्वार्थे (८) किं-त्याद्ये-ऽव्ययादसत्त्वे
तयोरन्तस्याऽऽम् (९) गुणाङ्गाद् वेष्ठेयसू (१०) त्यादेश्च प्रशस्ते रूपप् (११) अतमबादेरीषदसमाप्ते
कल्पब्-देश्यब्-देशीयर् (१२) नाम्नः प्राग् बहुर्वा (१३) न तमबादिः कपो
ऽच्छिन्ना-दिभ्यः (१४) अनत्यन्ते (१५) यावादिभ्य: क: (१६) कुमारीक्रीडनेयसो: (१७) लोहितान्मणौ (१८) रक्ता-ऽनित्यवर्णयोः (१९) कालात् (२०) शीतोष्णादृतौ (२१) लून-वियातात् पशौ (२२) स्नाताद् वेदसमाप्तौ (२३) तनु-पुत्रा-ऽणु-बृहती
शून्यात् सूत्र-कृत्रिम- निपुणा-ऽऽच्छादन-रिक्ते (२४) भागेऽष्टमाञः (२५) षष्ठात्
(३१) अव्ययस्य को द् च (३२) तूष्णीकाम् (३३) कुत्सिता-ऽल्पा-ऽज्ञाते (३४) अनुकम्पा-तद्युक्तनीत्योः (३५) अजातेनूनाम्नो
बहुस्वरादियेकेलं वा (३६) वोपादेरडा-ऽको च (३७) ऋवर्णोवर्णात् स्वरादे
रादेर्लुक् प्रकृत्या च (३८) लुक्युत्तरपदस्य कपन् (३९) लुक् चाजिनान्तात् (४०) षड्व कस्वरपूर्वपदस्य
(४१) द्वितीयात् स्वरादूर्ध्वम् (४२) सन्ध्यक्षरात् तेन (४३) शेवलाद्यादेस्तृतीयात् (४४) क्वचित् तुर्यात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org