________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१५९) मर्तादिभ्यो यः (१६०) नवादीन-तन-त्नं च
नू चास्य (१६१) प्रात् पुराणे नश्च (१६२) देवात् तल् (१६३) होत्राया ईयः
(१४८) तो वा (१४९) डाच्यादौ (१५०) बह्वल्पार्थात् कारका-
दिष्टा-ऽनिष्टे शस् (१५१) संख्यैकार्थाद् वीप्सायां
शस् (१५२) संख्यादेः पादादिभ्यो
दान-दण्डे चाऽकल्लुक् च (१५३) तीयाट्टीकण् न विद्या
चेत् (१५४) निष्फले तिलात्
पिञ्ज-पेजौ (१५५) प्रायोऽतोयसट्-मात्रट (१५६) वर्णा-ऽव्ययात् स्वरूपे
कार: (१५७) रादेफ: (१५८) नाम-रूप-भागाद्
धेयः
(१६४) भेषजादिभ्यष्टयण (१६५) प्रज्ञादिभ्योऽण (१६६) श्रोत्रौषधि-कृष्णाच्छ
रीर-भेषज-मृगे (१६७) कर्मण: सन्दिष्टे (१६८) वाच इकण् (१६९) विनयादिभ्यः (१७०) उपायाद्धस्वश्च (१७१) मृदस्तिकः (१७२) स-स्नौ प्रशस्ते
[सप्तमाध्याये तृतीयः पादः]
(१) प्रकृते मयट (२) अस्मिन् (३) तयोः समूहवच बहुषु
(४) निन्द्ये पाशप् (५) प्रकृष्टे तमप् (६) द्वयोर्विभज्ये च तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org