SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१५९) मर्तादिभ्यो यः (१६०) नवादीन-तन-त्नं च नू चास्य (१६१) प्रात् पुराणे नश्च (१६२) देवात् तल् (१६३) होत्राया ईयः (१४८) तो वा (१४९) डाच्यादौ (१५०) बह्वल्पार्थात् कारका- दिष्टा-ऽनिष्टे शस् (१५१) संख्यैकार्थाद् वीप्सायां शस् (१५२) संख्यादेः पादादिभ्यो दान-दण्डे चाऽकल्लुक् च (१५३) तीयाट्टीकण् न विद्या चेत् (१५४) निष्फले तिलात् पिञ्ज-पेजौ (१५५) प्रायोऽतोयसट्-मात्रट (१५६) वर्णा-ऽव्ययात् स्वरूपे कार: (१५७) रादेफ: (१५८) नाम-रूप-भागाद् धेयः (१६४) भेषजादिभ्यष्टयण (१६५) प्रज्ञादिभ्योऽण (१६६) श्रोत्रौषधि-कृष्णाच्छ रीर-भेषज-मृगे (१६७) कर्मण: सन्दिष्टे (१६८) वाच इकण् (१६९) विनयादिभ्यः (१७०) उपायाद्धस्वश्च (१७१) मृदस्तिकः (१७२) स-स्नौ प्रशस्ते [सप्तमाध्याये तृतीयः पादः] (१) प्रकृते मयट (२) अस्मिन् (३) तयोः समूहवच बहुषु (४) निन्द्ये पाशप् (५) प्रकृष्टे तमप् (६) द्वयोर्विभज्ये च तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy