SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये द्वितीयः पादः (११३) दिक्शब्दाद् दिग्-देश- (१२९) व्यञ्जनस्यान्त ई कालेषु प्रथमा-पञ्चमी- (१३०) व्याप्तौ स्सात् सप्तम्या: (१३१) जाते: सम्पदा च (११४) ऊर्ध्वाद् रि-रिष्टातौ (१३२) तत्राऽधीने उपश्चास्य (१३३) देये त्राच (११५) पूर्वा-ऽवरा-ऽधरेभ्यो- (१३४) सप्तमी-द्वितीयाद् ऽसस्तातौ पुरवधश्चैषाम् देवादिभ्यः (११६) परा-ऽवरात् स्तात् (१३५) तीय-शम्ब-बीजात् कृगा (११७) दक्षिणोत्तराच्चाऽतस् कृषौ डाच् (११८) अधरा-ऽपराच्चाऽऽत् (१३६) सङ्ख्यादेर्गुणात् (११९) वा दक्षिणात् प्रथमा- (१३७) समयाद् यापनायाम् सप्तम्या आ: (१३८) सपत्र-निष्पत्रादति(१२०) आ-ऽऽही दूरे व्यथने (१२१) वोत्तरात् (१३९) निष्कुलान्निष्कोषणे (१२२) अदूरे एन: (१४०) प्रिय-सुखादानुकूल्ये (१२३) लुबञ्चे: (१४१) दुःखात् प्रातिकूल्ये (१२४) पश्चोऽपरस्य दिक्पूर्वस्य (१४२) शूलात् पाके चाऽऽति (१४३) सत्यादशपथे (१२५) वोत्तरपदेऽर्धे (१४४) मद्र-भद्राद् वपने (१२६) कृ-भ्वस्तिभ्यां कर्म- (१४५) अव्यक्तानुकरणादनेकर्तृभ्यां प्रागतत्तत्त्वे च्चि: कस्वरात् कृ-भ्वस्तिना(१२७) अरुर्मनश्चक्षुश्वेतो-रहो- ऽनितौ द्विश्च - रजसां लुक् च्चौ (१४६) इतावतो लुक् (१२८) इसुसोर्बहुलम् (१४७) न द्वित्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy